Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> История происхождения Висуддхимагги >> Возникновение общины Абхаягири
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Возникновение общины Абхаягири Далее >>
Закладка

Vaṭṭagāmaṇirājā hi (425-buddhavasse) rajjaṃ patvā pañcamāsamattakāle brāhmaṇatissadāmarikena sattahi ca damiḷayodhehi upadduto saṅgāme ca parājito palāyitvā sādhikāni cuddasavassāni nilīyitvā aññataravesena vasati [mahāvaṃse 33-paricchede 37-gāthāto paṭṭhāya]. Tadā laṅkādīpe manussā corabhayena dubbhikkhabhayena ca upaddutā bhikkhūnaṃ catūhi paccayehi upaṭṭhātuṃ na sakkonti, tena bhikkhū yebhuyyena tato jambudīpaṃ gantvā dhammavinayaṃ dhārentā viharanti. Laṅkādīpeyeva ohīnāpi therā yathāladdhehi kandamūlapaṇṇehi yāpentā kāye vahante nisīditvā pariyattidhammaṃ sajjhāyaṃ karonti, avahante vālukaṃ ussāpetvā taṃ parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Evaṃ dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ ahāpetvā dhārayiṃsu. Yadā pana vaṭṭagāmaṇirājā damiḷarājānaṃ hantvā (455-466 buddhavassabbhantare) punapi rajjaṃ kāresi [mahāvaṃse 33, 78-gāthā]. Tadā te therā jambudīpato paccāgatattherehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi asamentaṃ nāma na passiṃsu [a. ni. aṭṭha. 1.1.130; vibha. aṭṭha. 810]. Yopi ca mahāniddeso tasmiṃ kāle ekasseva dussīlabhikkhuno paguṇo ahosi, sopi mahātipiṭakattherena mahārakkhitattheraṃ tassa santikā uggaṇhāpetvā rakkhito ahosi [pārā. aṭṭha. 2.585]. Evaṃ dubbhikkharaṭṭhakkhobhupaddavehi pīḷitattā duddharasamayepi dhammavinayaṃ sakkaccaṃ dhārayiṃsu.

пали русский - khantibalo Комментарии
Vaṭṭagāmaṇirājā hi (425-buddhavasse) rajjaṃ patvā pañcamāsamattakāle brāhmaṇatissadāmarikena sattahi ca damiḷayodhehi upadduto saṅgāme ca parājito palāyitvā sādhikāni cuddasavassāni nilīyitvā aññataravesena vasati [mahāvaṃse 33-paricchede 37-gāthāto paṭṭhāya]. Ведь правитель Ваттагамани в 425 году буддийской эры, взойдя на престол, через пять месяцев при нападении брахмана Тиссы Дамарики и семи тамильских воинов, проиграл в битве и бежал. Скрываясь более 14 лет он жил в других местах. Возможно, что эти воины на самом деле военачальники с армией.
Все комментарии (1)
Tadā laṅkādīpe manussā corabhayena dubbhikkhabhayena ca upaddutā bhikkhūnaṃ catūhi paccayehi upaṭṭhātuṃ na sakkonti, tena bhikkhū yebhuyyena tato jambudīpaṃ gantvā dhammavinayaṃ dhārentā viharanti. В то время на Шри Ланке люди из-за страха воров и голода не могли подать монахам четыре принадлежности. Поэтому монахи по большей части отправились в Джамбудипу и жили там, сохраняя доктрину и дисциплину.
Laṅkādīpeyeva ohīnāpi therā yathāladdhehi kandamūlapaṇṇehi yāpentā kāye vahante nisīditvā pariyattidhammaṃ sajjhāyaṃ karonti, avahante vālukaṃ ussāpetvā taṃ parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Хотя Шри Ланка была ими покинута, [оставшиеся] старшие монахи, поддерживая тело добытыми стеблями, корнями и листьями, при возможности садились и проводили зачитывание учений из текстов. Если такой возможности не было, насыпали песок, окружали его, сближались головами и изучали тексты.
Evaṃ dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ ahāpetvā dhārayiṃsu. Так за 12 лет они собрали Типитаку с комментариями и хранили её.
Yadā pana vaṭṭagāmaṇirājā damiḷarājānaṃ hantvā (455-466 buddhavassabbhantare) punapi rajjaṃ kāresi [mahāvaṃse 33, 78-gāthā]. И когда правитель Ваттагамани убил тамильских правителей (в период с 455 до 466 года буддийской эры), он воссел на престол.
Tadā te therā jambudīpato paccāgatattherehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi asamentaṃ nāma na passiṃsu [a. ni. aṭṭha. 1.1.130; vibha. aṭṭha. 810]. Тогда те старшие монахи вместе с вернувшимися из Джамбудипы в попытках очистить Типитаку не увидели расхождений ни в одной букве.
Yopi ca mahāniddeso tasmiṃ kāle ekasseva dussīlabhikkhuno paguṇo ahosi, sopi mahātipiṭakattherena mahārakkhitattheraṃ tassa santikā uggaṇhāpetvā rakkhito ahosi [pārā. aṭṭha. 2.585]. И в то время Маханиддесу знал один монах-параджичник. Но и её удалось сохранить благодаря тому, что старейшины Типитаки послали монаха Махараккхиту, чтобы он выучил Маханиддесу у того монаха.
Evaṃ dubbhikkharaṭṭhakkhobhupaddavehi pīḷitattā duddharasamayepi dhammavinayaṃ sakkaccaṃ dhārayiṃsu. Так доктрина и дисциплина была тщательно сохранена даже в те времена, когда её трудно было сохранить из-за угроз голода и потрясений в стране.