Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> История происхождения Висуддхимагги >> Потребность в ачарие Буддхагхосе
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Потребность в ачарие Буддхагхосе Далее >>
Закладка

Iminā pana aṭṭhakathāvacanena mahāaṭṭhakathādīnaṃ tissannaṃyeva aṭṭhakathānaṃ sutabhāvo dassito. Samantapāsādikāyaṃ pana saṅkhepaandhakaṭṭhakathānampi vinicchayo dassitoyeva, kasmā pana tā ācariyena sīhaḷattherānaṃ santike na sutāti? Tāsu hi andhakaṭṭhakathā tāva andhakaraṭṭhikabhāvato, kataparicayabhāvato ca na sutāti pākaṭoyevāyamattho. Saṅkhepaṭṭhakathā pana mahāpaccariṭṭhakathāya saṃkhittamattabhāvato na sutāti veditabbā. Tathā hi vajirabuddhiṭīkāyaṃ ganthārambhasaṃvaṇṇanāyaṃ [vijira. ṭī. ganthārambhakathāvaṇṇanā] cūḷapaccariṭṭhakathāandhakaṭṭhakathānampi ādi-saddena saṅgahitabhāvo vutto, sāratthadīpanī-vimativinodanīṭīkāsu [sārattha. ṭī. 1.92 pācittiyakaṇḍa; vi. vi. ṭī. 1.ganthārambhakathāvaṇṇanā] pana andhakasaṅkhepaṭṭhakathānaṃ saṅgahitabhāvo vutto, samantapāsādikāyañca cūḷapaccarīti nāmaṃ kuhiñcipi na dissati, mahāṭṭhakathā mahāpaccarī kurundī andhakasaṅkhepaṭṭhakathāti imāniyeva nāmāni dissanti, bahūsu ca ṭhānesu "saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañca vutta"ntiādinā [pārā. aṭṭha. 1.94] dvinnampi samānavinicchayo dassito. Tasmā vajirabuddhiyaṃ cūḷapaccarīti vuttaṭṭhakathā mahāpaccarito uddharitvā saṅkhepena kataṭṭhakathā bhaveyya, sā ca saṅkhepena katattā saṅkhepaṭṭhakathā nāma jātā bhaveyya. Evañca sati mahāpaccariyā sutāya sāpi sutāyeva hotīti na sā ācariyena sutāti veditabbā.

пали Комментарии
Iminā pana aṭṭhakathāvacanena mahāaṭṭhakathādīnaṃ tissannaṃyeva aṭṭhakathānaṃ sutabhāvo dassito.
Samantapāsādikāyaṃ pana saṅkhepaandhakaṭṭhakathānampi vinicchayo dassitoyeva, kasmā pana tā ācariyena sīhaḷattherānaṃ santike na sutāti?
Tāsu hi andhakaṭṭhakathā tāva andhakaraṭṭhikabhāvato, kataparicayabhāvato ca na sutāti pākaṭoyevāyamattho.
Saṅkhepaṭṭhakathā pana mahāpaccariṭṭhakathāya saṃkhittamattabhāvato na sutāti veditabbā.
Tathā hi vajirabuddhiṭīkāyaṃ ganthārambhasaṃvaṇṇanāyaṃ [vijira. ṭī. ganthārambhakathāvaṇṇanā] cūḷapaccariṭṭhakathāandhakaṭṭhakathānampi ādi-saddena saṅgahitabhāvo vutto, sāratthadīpanī-vimativinodanīṭīkāsu [sārattha. ṭī. 1.92 pācittiyakaṇḍa; vi. vi. ṭī. 1.ganthārambhakathāvaṇṇanā] pana andhakasaṅkhepaṭṭhakathānaṃ saṅgahitabhāvo vutto, samantapāsādikāyañca cūḷapaccarīti nāmaṃ kuhiñcipi na dissati, mahāṭṭhakathā mahāpaccarī kurundī andhakasaṅkhepaṭṭhakathāti imāniyeva nāmāni dissanti, bahūsu ca ṭhānesu "saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañca vutta"ntiādinā [pārā. aṭṭha. 1.94] dvinnampi samānavinicchayo dassito.
Tasmā vajirabuddhiyaṃ cūḷapaccarīti vuttaṭṭhakathā mahāpaccarito uddharitvā saṅkhepena kataṭṭhakathā bhaveyya, sā ca saṅkhepena katattā saṅkhepaṭṭhakathā nāma jātā bhaveyya.
Evañca sati mahāpaccariyā sutāya sāpi sutāyeva hotīti na sā ācariyena sutāti veditabbā.