| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Потребность в ачарие Буддхагхосе Палийский оригинал
| пали | khantibalo - русский | Комментарии |
| Ācariyabuddhaghoso dasame buddhavassasatake (901-1000-bu-va) dakkhiṇaindiyaraṭṭhe moraṇḍagāme brāhmaṇakule jāto, so tīsu vedesu ceva sabbavijjāsippaganthesu ca pāraṅgato hutvā buddhasāsanadhammaṃ sutvā tampi uggaṇhitukāmo tasmiṃyeva dakkhiṇaindiyaraṭṭhe ekasmiṃ theravādikavihāre mahāvihāravāsīnaṃ revatattherappamukhānaṃ bhikkhūnaṃ santike pabbajjañceva upasampadañca gaṇhitvā piṭakattayapāḷimuggaṇhi. | Ачария Буддхагхоса родился в десятую сотню лет буддийской эры (901-1000 г.б.э) в южной Индии в деревне Моранда в брахманской семье. Полностью освоив три веды, все знания, науки и тексты, он услышал учение Будды и желая изучить его, вступил в монашеский орден в одном из монастырей Тхеравады в той же южной Индии, который возглавлял старший монах Ревата из Махавихары. Там он изучал Типитаку и пали. | |
| So evaṃ piṭakattayapāḷimuggaṇhantoyeva aññāsi "ayamekāyanamaggo dassanavisuddhiyā nibbānasacchikiriyāyā"ti. | Изучая Типитаку и пали он понял "это ведущий в одном направлении путь для очищения видения и личного постижения ниббаны." | |
| Ācariyupajjhāyā ca tassa visiṭṭhañāṇappabhāvasampannabhāvaṃ ñatvā "imassa buddhasāsane kittighoso buddhassa viya pavattissatī"ti sampassamānā "buddhaghoso"ti nāmamakaṃsu. | Учителя и наставники, видя его выдающиеся знания, подумали "об этом монахе в системе Будды будет распространяться добрая молва как о Будде" и поэтому дали ему имя "Глас Будды". | |
| Tena vuttaṃ "buddhaghosoti garūhi gahitanāmadheyyenā"ti. | ||
| So evaṃ piṭakattayapāḷimuggaṇhitvā madarasa nagarasamīpaṭṭhānabhūte mayūradūtapaṭṭanamhi ca kañcipurādīsu ca vasanto andhakaṭṭhakathāya paricayaṃ katvā tāya asantuṭṭhacitto sīhaḷaṭṭhakathāsupi paricayaṃ kātukāmo tā ca pāḷibhāsamāropetvā abhinavīkātumāsīsanto sīhaḷadīpamagamāsi. | ||
| Tasmiñca kāle sīhaḷadīpe mahānāmo nāma rājā rajjaṃ kāreti, so ca rājā abhayagirivāsīsu pasanno teyeva visesato paggaṇhāti. | ||
| Ekacce pana ādhunikā vicakkhaṇā evaṃ vadanti "ācariyabuddhaghosassa sīhaḷadīpāgamanena sirimeghavaṇṇarājakālato (846-bu-va) puretaraṃyeva bhavitabba"nti. | ||
| Idañca nesaṃ kāraṇaṃ, tassa rañño navavassakāle (855-bu-va) buddhassa dāṭhādhātukaliṅgaraṭṭhato sīhaḷadīpamānītā, tato paṭṭhāya sīhaḷarājāno anusaṃvaccharaṃ mahantaṃ dhātupūjāussavaṃ karonti. | ||
| Yadi ca ācariyabuddhaghoso tato pacchā sīhaḷadīpamāgaccheyya, tampi pāsādikaṃ mahussavaṃ disvā attano ganthesu pakāseyya yathā phāhiyaṃ nāma cinabhikkhu mahānāmarājakāle (953-975-bu-va) taṃ disvā attano addhānakkamakathāyaṃ pakāsesi, na pana ācariyassa ganthesu taṃpakāsanā dissati, tenetaṃ ñāyati "ācariyabuddhaghoso dāṭhādhātusampattakālato (855-bu-va) puretaraṃyeva sīhaḷadīpamāgantvā aṭṭhakathāyo akāsī"ti. | ||
| Taṃ pana na daḷhakāraṇaṃ hoti, tipiṭakapāḷiyā hi atthasaṃvaṇṇanāya yaṃ vā taṃ vā attano paccakkhadiṭṭhaṃ pakāsetabbaṃ na hoti, na ca atthasaṃvaṇṇanā addhānakkamakathāsadisā. | ||
| Kiñca bhiyyo, samantapāsādikāya vinayaṭṭhakathāyaṃ dīpavaṃsatopi kiñci ānetvā pakāsitaṃ, dīpavaṃse ca yāva mahāsenarājakālā (819-845-bu-va) pavatti pakāsitāti sirimeghavaṇṇarājakālato (845-873-bu-va) pubbe dīpavaṃsoyeva likhito na bhaveyya. | ||
| Yadi ca aṭṭhakathāyo tato pubbeyeva katā bhaveyyuṃ, kathaṃ tattha dīpavaṃso sakkā pakāsetunti. | ||
| Ācariyabuddhaghoso pana sīhaḷadīpaṃ pattakāle (965-bu-va) mahāvihārameva gantvā tattha sīhaḷamahātherānaṃ santike sīhaḷaṭṭhakathāyo suṇi. | Но когда ачария Буддхагхоса пришёл на остров Шри Ланка (965 г. б.э.) и пришёл в Махавихару, он от шриланкийских махатхер слушал шриланкийские комментарии. | |
| Vuttañhi samantapāsādikāyaṃ – | ||
| "Mahāaṭṭhakathañceva, mahāpaccarimeva ca; | ||
| Kurundiñcāti tissopi, sīhaḷaṭṭhakathā imā. | ||
| Buddhamittoti nāmena, vissutassa yasassino; | ||
| Vinayaññussa dhīrassa, sutvā therassa santike"ti [pari. aṭṭha. nigamanakathā]. | ||
| Iminā pana aṭṭhakathāvacanena mahāaṭṭhakathādīnaṃ tissannaṃyeva aṭṭhakathānaṃ sutabhāvo dassito. | ||
| Samantapāsādikāyaṃ pana saṅkhepaandhakaṭṭhakathānampi vinicchayo dassitoyeva, kasmā pana tā ācariyena sīhaḷattherānaṃ santike na sutāti? | ||
| Tāsu hi andhakaṭṭhakathā tāva andhakaraṭṭhikabhāvato, kataparicayabhāvato ca na sutāti pākaṭoyevāyamattho. | ||
| Saṅkhepaṭṭhakathā pana mahāpaccariṭṭhakathāya saṃkhittamattabhāvato na sutāti veditabbā. | ||
| Tathā hi vajirabuddhiṭīkāyaṃ ganthārambhasaṃvaṇṇanāyaṃ [vijira. ṭī. ganthārambhakathāvaṇṇanā] cūḷapaccariṭṭhakathāandhakaṭṭhakathānampi ādi-saddena saṅgahitabhāvo vutto, sāratthadīpanī-vimativinodanīṭīkāsu [sārattha. ṭī. 1.92 pācittiyakaṇḍa; vi. vi. ṭī. 1.ganthārambhakathāvaṇṇanā] pana andhakasaṅkhepaṭṭhakathānaṃ saṅgahitabhāvo vutto, samantapāsādikāyañca cūḷapaccarīti nāmaṃ kuhiñcipi na dissati, mahāṭṭhakathā mahāpaccarī kurundī andhakasaṅkhepaṭṭhakathāti imāniyeva nāmāni dissanti, bahūsu ca ṭhānesu "saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañca vutta"ntiādinā [pārā. aṭṭha. 1.94] dvinnampi samānavinicchayo dassito. | ||
| Tasmā vajirabuddhiyaṃ cūḷapaccarīti vuttaṭṭhakathā mahāpaccarito uddharitvā saṅkhepena kataṭṭhakathā bhaveyya, sā ca saṅkhepena katattā saṅkhepaṭṭhakathā nāma jātā bhaveyya. | ||
| Evañca sati mahāpaccariyā sutāya sāpi sutāyeva hotīti na sā ācariyena sutāti veditabbā. | ||
| Evaṃ sīhaḷaṭṭhakathāyo suṇantasseva ācariyabuddhaghosassa tikkhagambhīrajavanañāṇappabhāvavisesasampannabhāvañca paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitasīlācārajjavamaddavādiguṇasamudaya- samuditabhāvañca sakasamayasamayantaragahanajjhogāhaṇasamatthapaññāveyyatti- yasamannāgatabhāvañca anekasatthantarocitasaṃvaṇṇanānayasukovidabhāvañca ñatvā taṃsavanakiccapariniṭṭhitakāle saṅghapālādayo therā taṃ visuddhimaggādiganthānaṃ karaṇatthāya visuṃ visuṃ āyāciṃsu. |
Здесь про то, как Тхеры попросили Буддхагхосу составить Висуддхимаггу и прочее. Все комментарии (1) |
|
| Ettha ca ācariyassa yathāvuttaguṇehi sampannabhāvo attano vacaneneva pākaṭo. | ||
| Vuttañhi attano ganthanigamanesu – | ||
| "Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatenā"tiādi. | ||
| Tattha sakasamayasamayantaragahanajjhogāhaṇasamatthenāti padena ācariyabuddhaghosatthero mahāvihāravāsīnaṃ visuddhattheravādīnaṃ desanānayasaṅkhāte sakasamaye ca mahāsaṅghikādimahāyānikapariyosānānaṃ nikāyantarabhūtānaṃ paresaṃ piṭakaganthantaravādanayasaṅkhāte parasamaye ca tathā taṃkālikaaññatitthiyasamaṇabrāhmaṇānaṃ vedattayādisaṅkhāte parasamaye ca kovido, tesaṃ sakasamayaparasamayānaṃ durogāhadubbodhatthasaṅkhāte gahanaṭṭhānepi ca ogāhituṃ samatthoti dīpeti. | ||
| Paññāveyyattiyasamannāgatoti padena ācariyabuddhaghosatthero porāṇaṭṭhakathāyo saṅkhipituñca paṭisaṅkharituñca samatthoti dīpetīti veditabbo. |