Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> История происхождения Висуддхимагги >> Появление ложных учений
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Появление ложных учений Далее >>
Закладка

"Vaṇṇapiṭaka aṅgulimālapiṭakaraṭṭhapālagajjitaāḷavakagajjitagūḷhamaggagūḷhavessantara gūḷhavinaya vedallapiṭakāni [ettha "vepulla, vedallaṃ, vetullanti atthako ekaṃ, bodhisattapiṭakasseva nāma"nti veditabbaṃ. tathā hi vuttaṃ asaṅgena nāma ācariyena abhidhammasamuccaye nāma mahāyānikagante (79-piṭṭhe) "vepullaṃ katamaṃ? bodhisattapiṭakasampayuttaṃ bhāsitaṃ. yaduccate vepullaṃ, taṃ vedallamapyuccate, vetullamapyuccate. kimatthaṃ vepullamuccate? sabbasattānaṃ hitasukhādhiṭṭhānato, udāragambhīradhammadesanāto ca. kimatthamuccate vedallaṃ? sabbāvaraṇavidalanato. kimatthamuccate vetullaṃ? upamānadhammānaṃ tulanābhāvato"ti] pana abuddhavacanāniyevāti vutta"nti ca.

пали Комментарии
"Vaṇṇapiṭaka aṅgulimālapiṭakaraṭṭhapālagajjitaāḷavakagajjitagūḷhamaggagūḷhavessantara gūḷhavinaya vedallapiṭakāni [ettha "vepulla, vedallaṃ, vetullanti atthako ekaṃ, bodhisattapiṭakasseva nāma"nti veditabbaṃ. tathā hi vuttaṃ asaṅgena nāma ācariyena abhidhammasamuccaye nāma mahāyānikagante (79-piṭṭhe) "vepullaṃ katamaṃ? bodhisattapiṭakasampayuttaṃ bhāsitaṃ. yaduccate vepullaṃ, taṃ vedallamapyuccate, vetullamapyuccate. kimatthaṃ vepullamuccate? sabbasattānaṃ hitasukhādhiṭṭhānato, udāragambhīradhammadesanāto ca. kimatthamuccate vedallaṃ? sabbāvaraṇavidalanato. kimatthamuccate vetullaṃ? upamānadhammānaṃ tulanābhāvato"ti] pana abuddhavacanāniyevāti vutta"nti ca. Упоминаются тексты этих школ, также даётся цитата из Абхидхаммасамуччаи Асанги, где рассказывается что такое Ведаллапитака (она же Вепулла). Наш комме...
Все комментарии (1)