|
"Vaṇṇapiṭaka aṅgulimālapiṭakaraṭṭhapālagajjitaāḷavakagajjitagūḷhamaggagūḷhavessantara gūḷhavinaya vedallapiṭakāni [ettha "vepulla, vedallaṃ, vetullanti atthako ekaṃ, bodhisattapiṭakasseva nāma"nti veditabbaṃ. tathā hi vuttaṃ asaṅgena nāma ācariyena abhidhammasamuccaye nāma mahāyānikagante (79-piṭṭhe) "vepullaṃ katamaṃ? bodhisattapiṭakasampayuttaṃ bhāsitaṃ. yaduccate vepullaṃ, taṃ vedallamapyuccate, vetullamapyuccate. kimatthaṃ vepullamuccate? sabbasattānaṃ hitasukhādhiṭṭhānato, udāragambhīradhammadesanāto ca. kimatthamuccate vedallaṃ? sabbāvaraṇavidalanato. kimatthamuccate vetullaṃ? upamānadhammānaṃ tulanābhāvato"ti] pana abuddhavacanāniyevāti vutta"nti ca.
|
Упоминаются тексты этих школ, также даётся цитата из Абхидхаммасамуччаи Асанги, где рассказывается что такое Ведаллапитака (она же Вепулла). Наш комме...
Все комментарии (1)
|