Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Iminā panassa ovādena niyakajjhattavasena cittekaggatāmatto mūlasamādhi vutto. Tato "ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so eva samādhi vaḍḍhetabbo"ti dassetuṃ "yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti. Tato te bhikkhu evaṃ sikkhitabbaṃ mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evañhi te bhikkhu sikkhitabba"nti evamassa mettāvasena bhāvanaṃ vatvā puna "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ bhikkhu imaṃ mūlasamādhiṃ savitakkampi savicāraṃ bhāveyyāsi - pe - upekkhāsahagatampi bhāveyyāsī"ti vuttaṃ. |
пали | english - Nyanamoli thera | Комментарии |
Iminā panassa ovādena niyakajjhattavasena cittekaggatāmatto mūlasamādhi vutto. | But what is stated in that advice is basic concentration consisting in mere unification of mind18 internally in the sense of in oneself (see Ch. XIV, n. 75). |
Comm. NT: 18.
Все комментарии (1) |
Tato "ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so eva samādhi vaḍḍhetabbo"ti dassetuṃ "yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti. | 115. After that he told him about its development by means of loving-kindness in order to show that he should not rest content with just that much but should intensify his basic concentration in this way: “As soon as your mind has become steadied, quite steadied internally, bhikkhu, and arisen evil unprofitable things do not obsess your mind and remain, | |
Tato te bhikkhu evaṃ sikkhitabbaṃ mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. | then you should train thus: ‘The mind- deliverance of loving-kindness will be developed by me, frequently practiced, made the vehicle, made the foundation, established, consolidated, and properly undertaken.’ | |
Evañhi te bhikkhu sikkhitabba"nti evamassa mettāvasena bhāvanaṃ vatvā puna "yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ bhikkhu imaṃ mūlasamādhiṃ savitakkampi savicāraṃ bhāveyyāsi - pe - upekkhāsahagatampi bhāveyyāsī"ti vuttaṃ. | You should train thus, bhikkhu” (A IV 299–300), after which he said further: “As soon as this concentration has been thus developed by you, bhikkhu,19 and frequently practiced, then you should develop this concentration with applied thought and sustained thought … and you should develop it accompanied by equanimity” (A IV 300). |
Comm. NT: 19.
Все комментарии (1) |