Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 9. Описание возвышенных состояний >> Прочее (о развитии возвышенных состояний)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Прочее (о развитии возвышенных состояний) Далее >>
Закладка

Karuṇābrahmavihārassa "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassa"ntiādinā (ma. ni. 3.307) nayena āgataṃ gehasitaṃ domanassaṃ vipattidassanasabhāgatāya āsannapaccatthikaṃ. Sabhāgavisabhāgatāya vihiṃsā dūrapaccatthikā. Tasmā tato nibbhayena karuṇāyitabbaṃ. Karuṇañca nāma karissati, pāṇiādīhi ca viheṭhissatīti aṭṭhānametaṃ.

пали english - Nyanamoli thera Комментарии
Karuṇābrahmavihārassa "cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassa"ntiādinā (ma. ni. 3.307) nayena āgataṃ gehasitaṃ domanassaṃ vipattidassanasabhāgatāya āsannapaccatthikaṃ. 99.Compassion has grief based on the home life as its near enemy, since both share in seeing failure. Such grief has been described in the way beginning, “When a man either regards as a privation failure to obtain visible objects cognizable by the eye that are sought after, desired, agreeable, gratifying and associated with worldliness, or when he recalls those formerly obtained that are past, ceased and changed, then grief arises in him. Such grief as this is called grief based on the home life” (M III 218).
Sabhāgavisabhāgatāya vihiṃsā dūrapaccatthikā. And cruelty, which is dissimilar to the similar grief, is its far enemy.
Tasmā tato nibbhayena karuṇāyitabbaṃ. So compassion must be practiced free from fear of that;
Karuṇañca nāma karissati, pāṇiādīhi ca viheṭhissatīti aṭṭhānametaṃ. for it is not possible to practice compassion and be cruel to breathing things simultaneously.