Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Yathā ca sattāti vacanaṃ, evaṃ sesānipi ruḷhīvasena āropetvā sabbānetāni sabbasattavevacanānīti veditabbāni. Kāmañca aññānipi sabbe jantū sabbe jīvātiādīni sabbasattavevacanāni atthi, pākaṭavasena pana imāneva pañca gahetvā "pañcahākārehi anodhisopharaṇā mettā cetovimuttī"ti vuttaṃ. |
пали | english - Nyanamoli thera | Комментарии |
Yathā ca sattāti vacanaṃ, evaṃ sesānipi ruḷhīvasena āropetvā sabbānetāni sabbasattavevacanānīti veditabbāni. | 55.And all the remaining [terms] should be understood as synonyms for “all beings” used in accordance with ordinary speech as in the case of the term “beings.” | |
Kāmañca aññānipi sabbe jantū sabbe jīvātiādīni sabbasattavevacanāni atthi, pākaṭavasena pana imāneva pañca gahetvā "pañcahākārehi anodhisopharaṇā mettā cetovimuttī"ti vuttaṃ. | Of course, [311] there are other synonyms too for all “beings,” such as all “folks,” all “souls,” etc.; still it is for clarity’s sake that “The mind-deliverance of loving-kindness is [practiced] with unspecified pervasion in five ways” is said and that only these five are mentioned. |