Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 8. Воспоминание как предмет медитации >> Определение остальных частей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Определение остальных частей Далее >>
Закладка

Udaraṃ nāma ubhato nippīḷiyamānassa allasāṭakassa majjhe sañjātaphoṭakasadisaṃ antapaṭalaṃ, bahi maṭṭhaṃ, anto maṃsakasambupaliveṭhanakiliṭṭhapāvārakapupphakasadisaṃ, kuthitapanasatacassa abbhantarasadisantipi vattuṃ vaṭṭati, yattha takkoṭakā gaṇḍuppādakā tālahīrakā sūcimukhakā paṭatantasuttakā iccevamādidvattiṃsakulappabhedā kimayo ākulabyākulā saṇḍasaṇḍacārino hutvā nivasanti, ye pānabhojanādimhi avijjamāne ullaṅghitvā viravantā hadayamaṃsaṃ abhihananti, pānabhojanādiajjhoharaṇavelāyañca uddhaṃmukhā hutvā paṭhamajjhohaṭe dve tayo ālope turitaturitā viluppanti, yaṃ tesaṃ kimīnaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya nidāghasamaye thūlaphusitake deve vassante udakena vuyhamānaṃ muttakarīsacammaaṭṭhinhārukhaṇḍakheḷasiṅghāṇikālohitappabhutinānākuṇapajātaṃ nipatitvā kaddamodakāluḷitaṃ dvīhatīhaccayena sañjātakimikulaṃ sūriyātapasantāpavegakuthitaṃ upari pheṇapupphuḷake muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhajegucchaṃ neva upagantuṃ, na daṭṭhuṃ araharūpataṃ āpajjitvā tiṭṭhati, pageva ghāyituṃ vā sāyituṃ vā, evameva nānappakāraṃ pānabhojanādidantamusalasañcuṇṇitaṃ jivhāhatthaparivattitakheḷalālāpalibuddhaṃ taṅkhaṇavigatavaṇṇagandharasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇapupphuḷakāni muñcantaṃ paramakasambuduggandhajegucchabhāvaṃ āpajjitvā tiṭṭhati. Yaṃ sutvāpi pānabhojanādīsu amanuññatā saṇṭhāti, pageva paññācakkhunā avaloketvā. Yattha ca patitaṃ pānabhojanādi pañcadhā vivekaṃ gacchati, ekaṃ bhāgaṃ pāṇakā khādanti, ekaṃ bhāgaṃ udaraggi jhāpeti, eko bhāgo muttaṃ hoti, eko bhāgo karīsaṃ, eko bhāgo rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayati.

пали english - Nyanamoli thera Комментарии
Udaraṃ nāma ubhato nippīḷiyamānassa allasāṭakassa majjhe sañjātaphoṭakasadisaṃ antapaṭalaṃ, bahi maṭṭhaṃ, anto maṃsakasambupaliveṭhanakiliṭṭhapāvārakapupphakasadisaṃ, kuthitapanasatacassa abbhantarasadisantipi vattuṃ vaṭṭati, yattha takkoṭakā gaṇḍuppādakā tālahīrakā sūcimukhakā paṭatantasuttakā iccevamādidvattiṃsakulappabhedā kimayo ākulabyākulā saṇḍasaṇḍacārino hutvā nivasanti, ye pānabhojanādimhi avijjamāne ullaṅghitvā viravantā hadayamaṃsaṃ abhihananti, pānabhojanādiajjhoharaṇavelāyañca uddhaṃmukhā hutvā paṭhamajjhohaṭe dve tayo ālope turitaturitā viluppanti, yaṃ tesaṃ kimīnaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. 121. What is called the “stomach” is [a part of] the bowel-membrane, which is like the swelling [of air] produced in the middle of a length of wet cloth when it is being [twisted and] wrung out from the two ends. It is smooth outside. Inside, it is like a balloon of cloth31 soiled by wrapping up meat refuse; or it can be said to be like the inside of the skin of a rotten jack fruit. It is the place where worms dwell seething in tangles: the thirty-two families of worms, such as round worms, boil-producing worms, “palm-splinter” worms, needle-mouthed worms, tape- worms, thread worms, and the rest.32 When there is no food and drink, etc., present, they leap up shrieking and pounce upon the heart’s flesh; and when food and drink, etc., are swallowed, they wait with uplifted mouths and scramble to snatch the first two or three lumps swallowed. It is these worms’ maternity home, privy, hospital and charnel ground. Comm. NT: 31. Maṃsaka-sambupali-veṭhana-kiliṭṭha-pāvāra-pupphaka-sadisa: this is rendered into Sinhalese by kuṇu mas kasaḷa velu porõnā kaḍek pup (“an...
Все комментарии (1)
Yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya nidāghasamaye thūlaphusitake deve vassante udakena vuyhamānaṃ muttakarīsacammaaṭṭhinhārukhaṇḍakheḷasiṅghāṇikālohitappabhutinānākuṇapajātaṃ nipatitvā kaddamodakāluḷitaṃ dvīhatīhaccayena sañjātakimikulaṃ sūriyātapasantāpavegakuthitaṃ upari pheṇapupphuḷake muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhajegucchaṃ neva upagantuṃ, na daṭṭhuṃ araharūpataṃ āpajjitvā tiṭṭhati, pageva ghāyituṃ vā sāyituṃ vā, evameva nānappakāraṃ pānabhojanādidantamusalasañcuṇṇitaṃ jivhāhatthaparivattitakheḷalālāpalibuddhaṃ taṅkhaṇavigatavaṇṇagandharasādisampadaṃ tantavāyakhalisuvānavamathusadisaṃ nipatitvā pittasemhavātapaliveṭhitaṃ hutvā udaraggisantāpavegakuthitaṃ kimikulākulaṃ uparūpari pheṇapupphuḷakāni muñcantaṃ paramakasambuduggandhajegucchabhāvaṃ āpajjitvā tiṭṭhati. Just as when it has rained heavily in a time of drought and what has been carried by the water into the cesspit at the gate of an outcaste village—the various kinds of ordure33 such as urine, excrement, bits of hide and bones and sinews, as well as spittle, snot, blood, etc.—gets mixed up with the mud and water already collected there; and after two or three days the families of worms appear, and it ferments, warmed by the energy of the sun’s heat, frothing and bubbling on the top, quite black in colour, and so utterly stinking and loathsome that one can scarcely go near it or look at it, much less smell or taste it, so too, [the stomach is where] the assortment of food, drink, etc., falls after being pounded up by the tongue and stuck together with spittle and saliva, losing at that moment its virtues of colour, smell, taste, etc., and taking on the appearance of weavers’ paste and dogs’ vomit, then to get soused in the bile and phlegm and wind that have collected there, where it ferments with the energy of the stomach-fire’s heat, seethes with the families of worms, frothing and bubbling on the top, till it turns into utterly stinking nauseating muck, Comm. NT: 33. Kuṇapa—“ordure”; PED only gives the meaning “corpse,” which does not fit the meaning either here or, e.g., at XI.21, where the sense of ...
Все комментарии (1)
Yaṃ sutvāpi pānabhojanādīsu amanuññatā saṇṭhāti, pageva paññācakkhunā avaloketvā. even to hear about which takes away any appetite for food, drink, etc., let alone to see it with the eye of understanding.
Yattha ca patitaṃ pānabhojanādi pañcadhā vivekaṃ gacchati, ekaṃ bhāgaṃ pāṇakā khādanti, ekaṃ bhāgaṃ udaraggi jhāpeti, eko bhāgo muttaṃ hoti, eko bhāgo karīsaṃ, eko bhāgo rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayati. And when the food, drink, etc., fall into it, they get divided into five parts: the worms eat one part, the stomach-fire bums up another part, another part becomes urine, another part becomes excrement, and one part is turned into nourishment and sustains the blood, flesh and so on.