Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 8. Воспоминание как предмет медитации >> Определение остальных частей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Определение остальных частей Далее >>
Закладка

189. Nhārūti nava nhārusatāni. Vaṇṇato sabbepi nhārū setā. Saṇṭhānato nānāsaṇṭhānā. Etesu hi gīvāya uparimabhāgato paṭṭhāya pañca mahānhārū sarīraṃ vinandhamānā purimapassena otiṇṇā. Pañca pacchimapassena. Pañca dakkhiṇapassena. Pañca vāmapassena. Dakkhiṇahatthaṃ vinandhamānāpi hatthassa purimapassena pañca. Pacchimapassena pañca. Tathā vāmahatthaṃ vinandhamānā. Dakkhiṇapādaṃ vinandhamānāpi pādassa purimapassena pañca. Pacchimapassena pañca. Tathā vāmapādaṃ vinandhamānāpīti evaṃ sarīradhārakā nāma saṭṭhimahānhārū kāyaṃ vinandhamānā otiṇṇā. Ye kaṇḍarātipi vuccanti. Te sabbepi kandalamakuḷasaṇṭhānā. Aññe pana taṃ taṃ padesaṃ ajjhottharitvā ṭhitā. Tato sukhumatarā suttarajjukasaṇṭhānā. Aññe tato sukhumatarā pūtilatāsaṇṭhānā, aññe tato sukhumatarā mahāvīṇātantisaṇṭhānā. Aññe thūlasuttakasaṇṭhānā. Hatthapādapiṭṭhīsu nhārū sakuṇapādasaṇṭhānā. Sīse nhārū dārakānaṃ sīsajālakasaṇṭhānā. Piṭṭhiyaṃ nhārū ātape pasāritaallajālasaṇṭhānā. Avasesā taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānā. Disato dvīsu disāsu jātā. Okāsato sakalasarīre aṭṭhīni ābandhitvā ṭhitā. Paricchedato heṭṭhā tiṇṇaṃ aṭṭhisatānaṃ upari patiṭṭhitatalehi, upari maṃsacammāni āhacca ṭhitappadesehi, tiriyaṃ aññamaññena paricchinnā, ayaṃ nesaṃ sabhāgaparicchedo. Visabhāgaparicchedo pana kesasadisoyeva.

пали english - Nyanamoli thera Комментарии
189.Nhārūti nava nhārusatāni. [Sinews] 99.There are nine hundred sinews.
Vaṇṇato sabbepi nhārū setā. As to colour, all the sinews are white.
Saṇṭhānato nānāsaṇṭhānā. As to shape, they have various shapes.
Etesu hi gīvāya uparimabhāgato paṭṭhāya pañca mahānhārū sarīraṃ vinandhamānā purimapassena otiṇṇā. For five of great sinews that bind the body together start out from the upper part of the neck and descend by the front,
Pañca pacchimapassena. and five more by the back,
Pañca dakkhiṇapassena. and then five by the right
Pañca vāmapassena. and five by the left.
Dakkhiṇahatthaṃ vinandhamānāpi hatthassa purimapassena pañca. And of those that bind the right hand, five descend by the front of the hand
Pacchimapassena pañca. and five by the back;
Tathā vāmahatthaṃ vinandhamānā. likewise those that bind the left hand.
Dakkhiṇapādaṃ vinandhamānāpi pādassa purimapassena pañca. And of those that bind the right foot, five descend by the front and five by the back;
Pacchimapassena pañca. likewise those that bind the left foot.
Tathā vāmapādaṃ vinandhamānāpīti evaṃ sarīradhārakā nāma saṭṭhimahānhārū kāyaṃ vinandhamānā otiṇṇā. So there are sixty great sinews called “body supporters” which descend [from the neck] and bind the body together;
Ye kaṇḍarātipi vuccanti. and they are also called “tendons.”
Te sabbepi kandalamakuḷasaṇṭhānā. They are all the shape of yam shoots.
Aññe pana taṃ taṃ padesaṃ ajjhottharitvā ṭhitā. But there are others scattered over various parts of the body,
Tato sukhumatarā suttarajjukasaṇṭhānā. which are finer than the last-named. They are the shape of strings and cords.
Aññe tato sukhumatarā pūtilatāsaṇṭhānā, aññe tato sukhumatarā mahāvīṇātantisaṇṭhānā. There are others still finer, the shape of creepers. Others still finer are the shape of large lute strings.
Aññe thūlasuttakasaṇṭhānā. Yet others are the shape of coarse thread.
Hatthapādapiṭṭhīsu nhārū sakuṇapādasaṇṭhānā. The sinews in the backs of the hands and feet are the shape of a bird’s claw.
Sīse nhārū dārakānaṃ sīsajālakasaṇṭhānā. The sinews in the head are the shape of children’s head nets.
Piṭṭhiyaṃ nhārū ātape pasāritaallajālasaṇṭhānā. The sinews in the back are the shape of a wet net spread out in the sun.
Avasesā taṃtaṃaṅgapaccaṅgānugatā nhārū sarīre paṭimukkajālakañcukasaṇṭhānā. The rest of the sinews, following the various limbs, are the shape of a net jacket fitted to the body.
Disato dvīsu disāsu jātā. 100.As to direction, they lie in the two directions.
Okāsato sakalasarīre aṭṭhīni ābandhitvā ṭhitā. As to location, they are to be found binding the bones of the whole body together.
Paricchedato heṭṭhā tiṇṇaṃ aṭṭhisatānaṃ upari patiṭṭhitatalehi, upari maṃsacammāni āhacca ṭhitappadesehi, tiriyaṃ aññamaññena paricchinnā, ayaṃ nesaṃ sabhāgaparicchedo. As to delimitation, they are bounded below by their surface, which is fixed on to the three hundred bones, and above by the portions that are in contact with the flesh and the inner skin, and all round by each other …
Visabhāgaparicchedo pana kesasadisoyeva.