| Закладка |
Aparampi āha – "yocāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yocāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Ime vuccanti, bhikkhave, bhikkhū pamattā viharanti, dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya. Yo ca khvāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Ime vuccanti, bhikkhave, bhikkhū appamattā viharanti, tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāyā"ti (a. ni. 6.19). Evaṃ catupañcālopasaṅkhādanamattaṃ avissāsiyo paritto jīvitassa addhāti evaṃ addhānaparicchedato maraṇaṃ anussaritabbaṃ.
|
| пали |
english - Nyanamoli thera |
русский - khantibalo |
Комментарии |
|
Aparampi āha – "yocāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti.
|
36. And he said further: “Bhikkhus, when a bhikkhu develops mindfulness of death thus, ‘Oh, let me live a night and day that I may attend to the Blessed One’s teaching, surely much could be done by me,’
|
И ещё он сказал: "Монахи, когда монах развивает памятование о смерти следующим образом: "О пусть я проживу ночь и день внимая учению Благословенного, уж точно я много смогу сделать"
|
|
|
Yocāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti.
|
and when a bhikkhu develops mindfulness of death thus, ‘Oh, let me live a day that I may attend to the Blessed One’s teaching, surely much could be done by me,’
|
и когда монах развивает памятование о смерти "О пусть я проживу день внимая учению Благословенного, уж точно я много смогу сделать"
|
|
|
Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti.
|
|
и когда монах развивает памятование о смерти "О пусть я проживу столько, сколько уходит на одно принятие пищи, внимая учению Благословенного, уж точно я много смогу сделать"
|
|
|
Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti.
|
and when a bhikkhu develops mindfulness of death thus, ‘Oh, let me live as long as it takes to chew and swallow four or five mouthfuls that I may attend to the Blessed One’s teaching, surely much could be done by me’
|
и когда монах развивает памятование о смерти "О пусть я проживу столько, сколько уходит на пережёвывание и глотание четырёх или пяти комков пищи, внимая учению Благословенного, уж точно я много смогу сделать"
|
|
|
Ime vuccanti, bhikkhave, bhikkhū pamattā viharanti, dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya.
|
—these are called bhikkhus who dwell in negligence and slackly develop mindfulness of death for the destruction of cankers. [238]
|
- эти монахи, зовутся живущими беспечно и слабо развивающими памятование о смерти ради разрушения влечений.
|
|
|
Yo ca khvāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti.
|
37. “And, bhikkhus, when a bhikkhu develops mindfulness of death thus,
‘Oh, let me live for as long as it takes to chew and swallow a single mouthful that I may attend to the Blessed One’s teaching, surely much could be done by me,’
|
"И монахи, когда монах развивает памятование о смерти "О пусть я проживу столько, сколько уходит на пережёвывание и глотание одного комка пищи, внимая учению Благословенного, уж точно я много смогу сделать"
|
|
|
Yo cāyaṃ, bhikkhave, bhikkhu evaṃ maraṇassatiṃ bhāveti, aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti.
|
and when a bhikkhu develops mindfulness of death thus, ‘Oh, let me live as long as it takes to breathe in and breathe out, or as long as it takes to breathe out and breathe in, that I may attend to the Blessed One’s teaching, surely much could be done by me’
|
и когда монах развивает памятование о смерти "О пусть я проживу столько, сколько уходит на вдох и выдох, внимая учению Благословенного, уж точно я много смогу сделать"
|
|
|
Ime vuccanti, bhikkhave, bhikkhū appamattā viharanti, tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāyā"ti (a. ni. 6.19).
|
—these are called bhikkhus who dwell in diligence and keenly develop mindfulness of death for the destruction of cankers” (A III 305–6).
|
- эти монахи зовутся живущими старательно (небеспечно) и быстро развивают памятование о смерти ради разрушения влечений."
|
|
|
Evaṃ catupañcālopasaṅkhādanamattaṃ avissāsiyo paritto jīvitassa addhāti evaṃ addhānaparicchedato maraṇaṃ anussaritabbaṃ.
|
38.So short in fact is the extent of life that it is not certain even for as long as it takes to chew and swallow four or five mouthfuls.
|
Продолжительность жизни столь коротка, что не возможно быть уверенным в ней даже на промежуток времени, который нужен для пережёвывания и глотания четырёх или пяти комков.
|
|