Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 6. Непривлекательное как предмет медитации >> Распухший труп как предмет медитации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Распухший труп как предмет медитации
Закладка

117. Tassevaṃ karoto paṭibhāganimittaṃ uppajjati. Tatridaṃ nimittadvayassa nānākaraṇaṃ, uggahanimittaṃ virūpaṃ bībhacchaṃ bheravadassanaṃ hutvā upaṭṭhāti. Paṭibhāganimittaṃ pana yāvadatthaṃ bhuñjitvā nipanno thūlaṅgapaccaṅgapuriso viya. Tassa paṭibhāganimittapaṭilābhasamakālameva bahiddhā kāmānaṃ amanasikārā vikkhambhanavasena kāmacchando pahīyati. Anunayappahāneneva cassa lohitappahānena pubbo viya byāpādopi pahīyati. Tathā āraddhavīriyatāya thinamiddhaṃ, avippaṭisārakarasantadhammānuyogavasena uddhaccakukkuccaṃ, adhigatavisesassa paccakkhatāya paṭipattidesake satthari paṭipattiyaṃ paṭipattiphale ca vicikicchā pahīyatīti pañca nīvaraṇāni pahīyanti. Tasmiññeva ca nimitte cetaso abhiniropanalakkhaṇo vitakko, nimittānumajjanakiccaṃ sādhayamāno vicāro, paṭiladdhavisesādhigamapaccayā pīti, pītimanassa passaddhisambhavato passaddhi, tannimittaṃ sukhaṃ, sukhitassa cittasamādhisambhavato sukhanimittā ekaggatā cāti jhānaṅgāni pātubhavanti. Evamassa paṭhamajjhānapaṭibimbabhūtaṃ upacārajjhānampi taṅkhaṇaññeva nibbattati. Ito paraṃ yāva paṭhamajjhānassa appanā ceva vasippatti ca, tāva sabbaṃ pathavīkasiṇe vuttanayeneva veditabbaṃ.

пали english - Nyanamoli thera Комментарии
117.Tassevaṃ karoto paṭibhāganimittaṃ uppajjati. 66.As he does so, the counterpart sign arises.
Tatridaṃ nimittadvayassa nānākaraṇaṃ, uggahanimittaṃ virūpaṃ bībhacchaṃ bheravadassanaṃ hutvā upaṭṭhāti. Here is the difference between the two signs. The learning sign appears as a hideous, dreadful and frightening sight;
Paṭibhāganimittaṃ pana yāvadatthaṃ bhuñjitvā nipanno thūlaṅgapaccaṅgapuriso viya. but the counterpart sign appears like a man with big limbs lying down after eating his fill.
Tassa paṭibhāganimittapaṭilābhasamakālameva bahiddhā kāmānaṃ amanasikārā vikkhambhanavasena kāmacchando pahīyati. 67. Simultaneously with his acquiring the counterpart sign, his lust is abandoned by suppression owing to his giving no attention externally to sense desires [as object].
Anunayappahāneneva cassa lohitappahānena pubbo viya byāpādopi pahīyati. And owing to his abandoning of approval, ill will is abandoned too, as pus is with the abandoning of blood.
Tathā āraddhavīriyatāya thinamiddhaṃ, avippaṭisārakarasantadhammānuyogavasena uddhaccakukkuccaṃ, adhigatavisesassa paccakkhatāya paṭipattidesake satthari paṭipattiyaṃ paṭipattiphale ca vicikicchā pahīyatīti pañca nīvaraṇāni pahīyanti. Likewise stiffness and torpor are abandoned through exertion of energy, agitation and worry are abandoned through devotion to peaceful things that cause no remorse; and uncertainty about the Master who teaches the way, about the way, and about the fruit of the way, is abandoned through the actual experience of the distinction attained. So the five hindrances are abandoned.
Tasmiññeva ca nimitte cetaso abhiniropanalakkhaṇo vitakko, nimittānumajjanakiccaṃ sādhayamāno vicāro, paṭiladdhavisesādhigamapaccayā pīti, pītimanassa passaddhisambhavato passaddhi, tannimittaṃ sukhaṃ, sukhitassa cittasamādhisambhavato sukhanimittā ekaggatā cāti jhānaṅgāni pātubhavanti. And there are present applied thought with the characteristic of directing the mind on to that same sign, and sustained thought accomplishing the function of pressing on the sign, and happiness due to the acquisition of distinction, and tranquillity due to the production of tranquillity in one whose mind is happy, and bliss with that tranquillity as its sign, and unification that has bliss as its sign due to the production of concentration in one whose mind is blissful. So the jhāna factors become manifest.
Evamassa paṭhamajjhānapaṭibimbabhūtaṃ upacārajjhānampi taṅkhaṇaññeva nibbattati. 68.Thus access, which is the obverse of the first jhāna, is produced in him too at that same moment.
Ito paraṃ yāva paṭhamajjhānassa appanā ceva vasippatti ca, tāva sabbaṃ pathavīkasiṇe vuttanayeneva veditabbaṃ. All after that up to absorption in the first jhāna and mastery in it should be understood as described under the earth kasiṇa.