Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 6. Непривлекательное как предмет медитации >> Распухший труп как предмет медитации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Распухший труп как предмет медитации Далее >>
Закладка

110. Evaṃ vavatthapetvā vaṇṇatopi liṅgatopi saṇṭhānatopi disatopi okāsatopi paricchedatopīti chabbidhena nimittaṃ gahetabbaṃ. Kathaṃ? Tena hi yoginā idaṃ sarīraṃ kāḷassa vā odātassa vā maṅguracchavino vāti vaṇṇato vavatthapetabbaṃ. Liṅgato pana itthiliṅgaṃ vā purisaliṅgaṃ vāti avavatthapetvā paṭhamavaye vā majjhimavaye vā pacchimavaye vā ṭhitassa idaṃ sarīranti vavatthapetabbaṃ. Saṇṭhānato uddhumātakassa saṇṭhānavaseneva idamassa sīsasaṇṭhānaṃ, idaṃ gīvāsaṇṭhānaṃ, idaṃ hatthasaṇṭhānaṃ, idaṃ udarasaṇṭhānaṃ, idaṃ nābhisaṇṭhānaṃ, idaṃ kaṭisaṇṭhānaṃ, idaṃ ūrusaṇṭhānaṃ, idaṃ jaṅghāsaṇṭhānaṃ, idaṃ pādasaṇṭhānanti vavatthapetabbaṃ. Disato pana imasmiṃ sarīre dve disā nābhiyā adho heṭṭhimadisā uddhaṃ uparimadisāti vavatthapetabbaṃ. Atha vā ahaṃ imissā disāya ṭhito asubhanimittaṃ imissāti vavatthapetabbaṃ. Okāsato pana imasmiṃ nāma okāse hatthā, imasmiṃ pādā, imasmiṃ sīsaṃ, imasmiṃ majjhimakāyo ṭhitoti vavatthapetabbaṃ. Atha vā ahaṃ imasmiṃ okāse ṭhito asubhanimittaṃ imasminti vavatthapetabbaṃ. Paricchedato idaṃ sarīraṃ adho pādatalena upari kesamatthakena tiriyaṃ tacena paricchinnaṃ, yathāparicchinne ca ṭhāne dvattiṃsakuṇapabharitamevāti vavatthapetabbaṃ. Atha vā ayamassa hatthaparicchedo, ayaṃ pādaparicchedo, ayaṃ sīsaparicchedo, ayaṃ majjhimakāyaparicchedoti vavatthapetabbaṃ. Yattakaṃ vā pana ṭhānaṃ gaṇhati, tattakameva idaṃ īdisaṃ uddhumātakanti paricchinditabbaṃ. Purisassa pana itthisarīraṃ itthiyā vā purisasarīraṃ na vaṭṭati. Visabhāge sarīre ārammaṇaṃ na upaṭṭhāti, vipphandanasseva paccayo hoti. "Ugghāṭitāpi hi itthī purisassa cittaṃ pariyādāya tiṭṭhatī"ti (a. ni. 5.55) majjhimaṭṭhakathāyaṃ vuttaṃ. Tasmā sabhāgasarīreyeva evaṃ chabbidhena nimittaṃ gaṇhitabbaṃ.

пали english - Nyanamoli thera Комментарии
110.Evaṃ vavatthapetvā vaṇṇatopi liṅgatopi saṇṭhānatopi disatopi okāsatopi paricchedatopīti chabbidhena nimittaṃ gahetabbaṃ. Having defined it in this way, he should apprehend the sign in the following six ways, that is to say, (1) by its colour, (2) by its mark, (3) by its shape, (4) by its direction, (5) by its location, (6) by its delimitation.
Kathaṃ? How?
Tena hi yoginā idaṃ sarīraṃ kāḷassa vā odātassa vā maṅguracchavino vāti vaṇṇato vavatthapetabbaṃ. 36.(1) The meditator should define it by its colour thus: “This is the body of one who is black or white or yellow-skinned.”
Liṅgato pana itthiliṅgaṃ vā purisaliṅgaṃ vāti avavatthapetvā paṭhamavaye vā majjhimavaye vā pacchimavaye vā ṭhitassa idaṃ sarīranti vavatthapetabbaṃ. 37.(2) Instead of defining it by the female mark or the male mark, he should define it by its mark thus: “This is the body of one who was in the first phase of life, in the middle phase, in the last phase.”
Saṇṭhānato uddhumātakassa saṇṭhānavaseneva idamassa sīsasaṇṭhānaṃ, idaṃ gīvāsaṇṭhānaṃ, idaṃ hatthasaṇṭhānaṃ, idaṃ udarasaṇṭhānaṃ, idaṃ nābhisaṇṭhānaṃ, idaṃ kaṭisaṇṭhānaṃ, idaṃ ūrusaṇṭhānaṃ, idaṃ jaṅghāsaṇṭhānaṃ, idaṃ pādasaṇṭhānanti vavatthapetabbaṃ. 38.(3) By its shape: he should define it only by the shape of the bloated thus: “This is the shape of its head, this is the shape of its neck, this is the shape of its hand, this is the shape of its chest, this is the shape of its belly, this is the shape of its navel, this is the shape of its hips, this is the shape of its thigh, this is the shape of its calf, this is the shape of its foot.”
Disato pana imasmiṃ sarīre dve disā nābhiyā adho heṭṭhimadisā uddhaṃ uparimadisāti vavatthapetabbaṃ. 39.(4) He should define it by its direction thus: “There are two directions in this body, that is, down from the navel as the lower direction, and up from it as the upper direction.”
Atha vā ahaṃ imissā disāya ṭhito asubhanimittaṃ imissāti vavatthapetabbaṃ. Or alternatively, he can define it thus: “I am standing in this direction; the sign of foulness is in that direction.”
Okāsato pana imasmiṃ nāma okāse hatthā, imasmiṃ pādā, imasmiṃ sīsaṃ, imasmiṃ majjhimakāyo ṭhitoti vavatthapetabbaṃ. 40.(5) He should define it by its location thus: “The hand is in this location, the foot in this, the head in this, the middle of the body in this.”
Atha vā ahaṃ imasmiṃ okāse ṭhito asubhanimittaṃ imasminti vavatthapetabbaṃ. Or alternatively, he can define it thus: “I am in this location; the sign of foulness is in that.”
Paricchedato idaṃ sarīraṃ adho pādatalena upari kesamatthakena tiriyaṃ tacena paricchinnaṃ, yathāparicchinne ca ṭhāne dvattiṃsakuṇapabharitamevāti vavatthapetabbaṃ. 41. (6) He should define it by its delimitation thus: “This body is delimited below by the soles of the feet, above by the tips of the hair, all round by the skin; the space so delimited is filled up with thirty-two pieces of corpse.”
Atha vā ayamassa hatthaparicchedo, ayaṃ pādaparicchedo, ayaṃ sīsaparicchedo, ayaṃ majjhimakāyaparicchedoti vavatthapetabbaṃ. Or alternatively, he can define it thus: “This is the delimitation of its hand, this is the delimitation of its foot, this is the delimitation of its head, this is the delimitation of the middle part of its body.”
Yattakaṃ vā pana ṭhānaṃ gaṇhati, tattakameva idaṃ īdisaṃ uddhumātakanti paricchinditabbaṃ. Or alternatively, he can delimit as much of it as he has apprehended thus: “Just this much of the bloated is like this.”
Purisassa pana itthisarīraṃ itthiyā vā purisasarīraṃ na vaṭṭati. 42. However, a female body is not appropriate for a man or a male one for a woman;
Visabhāge sarīre ārammaṇaṃ na upaṭṭhāti, vipphandanasseva paccayo hoti. for the object, [namely, the repulsive aspect], does not make its appearance in a body of the opposite sex, which merely becomes a condition for the wrong kind of excitement.6 Comm. NT: 6. Vipphandana—“wrong kind of excitement”: Vism-mhṭ says here Phandati and vipphandati are both given only such meanings as “to th...
Все комментарии (1)
"Ugghāṭitāpi hi itthī purisassa cittaṃ pariyādāya tiṭṭhatī"ti (a. ni. 5.55) majjhimaṭṭhakathāyaṃ vuttaṃ. To quote the Majjhima Commentary: “Even when decaying,7 a woman invades a man’s mind and stays there.” Comm. NT: 7. The Harvard text has ugghāṭita, but Vism-mhṭ (p. 170) reads “ugghāṇitā (not in PED) pī-tī uddhumātakabhāvappattā pi sabbaso kuthita-sarī...
Все комментарии (1)
Tasmā sabhāgasarīreyeva evaṃ chabbidhena nimittaṃ gaṇhitabbaṃ. That is why the sign should be apprehended in the six ways only in a body of the same sex.