Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Первый уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Первый уровень поглощённости
Закладка

Paṭhamaṃ jhānanti idaṃ parato āvibhavissati. Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Vibhaṅge pana "upasampajjāti paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā"ti vuttaṃ. Tassāpi evamevattho daṭṭhabbo. Viharatīti tadanurūpena iriyāpathavihārena itivuttappakārajhānasamaṅgī hutvā attabhāvassa iriyaṃ vuttiṃ pālanaṃ yapanaṃ yāpanaṃ cāraṃ vihāraṃ abhinipphādeti. Vuttañhetaṃ vibhaṅge "viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatī"ti (vibha. 540).

пали english - Nyanamoli thera Комментарии
Paṭhamaṃ jhānanti idaṃ parato āvibhavissati. 102. First jhāna: this will be explained below (§119).
Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Enters upon (upasampajja): arrives at; reaches, is what is meant;
Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. or else, taking it as “makes enter” (upasampādayitvā), then producing, is what is meant.
Vibhaṅge pana "upasampajjāti paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā"ti vuttaṃ. In the Vibhaṅga this is said: “‘Enters upon’: the gaining, the regaining, the reaching, the arrival at, the touching, the realizing of, the entering upon (upasampadā, the first jhāna” (Vibh 257),
Tassāpi evamevattho daṭṭhabbo. the meaning of which should be regarded in the same way.
Viharatīti tadanurūpena iriyāpathavihārena itivuttappakārajhānasamaṅgī hutvā attabhāvassa iriyaṃ vuttiṃ pālanaṃ yapanaṃ yāpanaṃ cāraṃ vihāraṃ abhinipphādeti. 103. And dwells in (viharati): by becoming possessed of jhāna of the kind described above through dwelling in a posture favourable to that [jhāna], he produces a posture, a procedure, a keeping, an enduring, a lasting, a behaviour, a dwelling, of the person.
Vuttañhetaṃ vibhaṅge "viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatī"ti (vibha. 540). For this is said in the Vibhaṅga: “‘Dwells in’: poses, proceeds, keeps, endures, lasts, behaves, dwells; [146] hence ‘dwells’ is said” (Vibh 252).