Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Первый уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Первый уровень поглощённости Далее >>
Закладка

Tassā kira mātāpitaro sāyaṃ dhammassavanatthāya vihāraṃ gacchantā "amma tvaṃ garubhārā akāle vicarituṃ na sakkosi, mayaṃ tuyhaṃ pattiṃ katvā dhammaṃ sossāmā"ti agamaṃsu. Sā gantukāmāpi tesaṃ vacanaṃ paṭibāhituṃ asakkontī ghare ohīyitvā gharājire ṭhatvā candālokena girikaṇḍake ākāsacetiyaṅgaṇaṃ olokentī cetiyassa dīpapūjaṃ addasa, catasso ca parisā mālāgandhādīhi cetiyapūjaṃ katvā padakkhiṇaṃ karontiyo bhikkhusaṅghassa ca gaṇasajjhāyasaddaṃ assosi. Athassā "dhaññāvatime, ye vihāraṃ gantvā evarūpe cetiyaṅgaṇe anusañcarituṃ, evarūpañca madhuradhammakathaṃ sotuṃ labhantī"ti muttarāsisadisaṃ cetiyaṃ passantiyā eva ubbegāpīti udapādi. Sā ākāse laṅghitvā mātāpitūnaṃ purimataraṃyeva ākāsato cetiyaṅgaṇe oruyha cetiyaṃ vanditvā dhammaṃ suṇamānā aṭṭhāsi. Atha naṃ mātāpitaro āgantvā "amma tvaṃ katarena maggena āgatāsī"ti pucchiṃsu. Sā "ākāsena āgatāmhi, na maggenā"ti vatvā "amma ākāsena nāma khīṇāsavā sañcaranti, tvaṃ kathaṃ āgatā"ti vuttā āha – "mayhaṃ candālokena cetiyaṃ ālokentiyā ṭhitāya buddhārammaṇā balavapīti uppajji. Athāhaṃ neva attano ṭhitabhāvaṃ, na nisinnabhāvaṃ aññāsiṃ, gahitanimitteneva pana ākāse laṅghitvā cetiyaṅgaṇe patiṭṭhitāmhī"ti.

пали english - Nyanamoli thera Комментарии
Tassā kira mātāpitaro sāyaṃ dhammassavanatthāya vihāraṃ gacchantā "amma tvaṃ garubhārā akāle vicarituṃ na sakkosi, mayaṃ tuyhaṃ pattiṃ katvā dhammaṃ sossāmā"ti agamaṃsu. As her parents were about to go to the monastery in the evening, it seems, in order to hear the Dhamma [144], they told her: “My dear, you are expecting a child; you cannot go out at an unsuitable time. We shall hear the Dhamma and gain merit for you. ” So they went out.
Sā gantukāmāpi tesaṃ vacanaṃ paṭibāhituṃ asakkontī ghare ohīyitvā gharājire ṭhatvā candālokena girikaṇḍake ākāsacetiyaṅgaṇaṃ olokentī cetiyassa dīpapūjaṃ addasa, catasso ca parisā mālāgandhādīhi cetiyapūjaṃ katvā padakkhiṇaṃ karontiyo bhikkhusaṅghassa ca gaṇasajjhāyasaddaṃ assosi. And though she wanted to go too, she could not well object to what they said. She stepped out of the house onto a balcony and stood looking at the Ākāsacetiya Shrine at Girikaṇḍaka lit by the moon. She saw the offering of lamps at the shrine, and the four communities as they circumambulated it to the right after making their offerings of flowers and perfumes; and she heard the sound of the massed recital by the Community of Bhikkhus.
Athassā "dhaññāvatime, ye vihāraṃ gantvā evarūpe cetiyaṅgaṇe anusañcarituṃ, evarūpañca madhuradhammakathaṃ sotuṃ labhantī"ti muttarāsisadisaṃ cetiyaṃ passantiyā eva ubbegāpīti udapādi. Then she thought: “How lucky they are to be able to go to the monastery and wander round such a shrine terrace and listen to such sweet preaching of Dhamma!” Seeing the shrine as a mound of pearls and arousing uplifting happiness,
Sā ākāse laṅghitvā mātāpitūnaṃ purimataraṃyeva ākāsato cetiyaṅgaṇe oruyha cetiyaṃ vanditvā dhammaṃ suṇamānā aṭṭhāsi. she sprang up into the air, and before her parents arrived she came down from the air into the shrine terrace, where she paid homage and stood listening to the Dhamma.
Atha naṃ mātāpitaro āgantvā "amma tvaṃ katarena maggena āgatāsī"ti pucchiṃsu. 97.When her parents arrived, they asked her, “What road did you come by?”
Sā "ākāsena āgatāmhi, na maggenā"ti vatvā "amma ākāsena nāma khīṇāsavā sañcaranti, tvaṃ kathaṃ āgatā"ti vuttā āha – "mayhaṃ candālokena cetiyaṃ ālokentiyā ṭhitāya buddhārammaṇā balavapīti uppajji. She said, “I came through the air, not by the road,” and when they told her, “My dear, those whose cankers are destroyed come through the air. But how did you come? ” she replied: “As I was standing looking at the shrine in the moonlight a strong sense of happiness arose in me with the Enlightened One as its object.
Athāhaṃ neva attano ṭhitabhāvaṃ, na nisinnabhāvaṃ aññāsiṃ, gahitanimitteneva pana ākāse laṅghitvā cetiyaṅgaṇe patiṭṭhitāmhī"ti. Then I knew no more whether I was standing or sitting, but only that I was springing up into the air with the sign that I had grasped, and I came to rest on this shrine terrace. ”