Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Третий уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Третий уровень поглощённости Далее >>
Закладка

82. Evamadhigate pana tasmimpi vuttanayeneva pañcahākārehi ciṇṇavasinā hutvā paguṇadutiyajjhānato vuṭṭhāya "ayaṃ samāpatti āsannavitakkavicārapaccatthikā, 'yadeva tattha pītigataṃ cetaso uppilāvitaṃ, etenetaṃ oḷārikaṃ akkhāyatī'ti (dī. ni. 1.96) vuttāya pītiyā oḷārikattā aṅgadubbalā"ti ca tattha dosaṃ disvā tatiyajjhānaṃ santato manasikaritvā dutiyajjhāne nikantiṃ pariyādāya tatiyādhigamāya yogo kātabbo. Athassa yadā dutiyajjhānato vuṭṭhāya satassa sampajānassa jhānaṅgāni paccavekkhato pīti oḷārikato upaṭṭhāti, sukhañceva ekaggatā ca santato upaṭṭhāti. Tadāssa oḷārikaṅgappahānāya santaaṅgapaṭilābhāya ca tadeva nimittaṃ "pathavī pathavī"ti punappunaṃ manasikaroto "idāni tatiyajjhānaṃ uppajjissatī"ti bhavaṅgaṃ upacchinditvā tadeva pathavīkasiṇaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati. Tato tasmiṃyevārammaṇe cattāri pañca vā javanāni javanti, yesaṃ avasāne ekaṃ rūpāvacaraṃ tatiyajjhānikaṃ, sesāni vuttanayeneva kāmāvacarānīti. Ettāvatā ca panesa pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharatīti (dī. ni. 1.230; dha. sa. 163). Evamanena ekaṅgavippahīnaṃ duvaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ tatiyaṃ jhānaṃ adhigataṃ hoti pathavīkasiṇaṃ.

пали english - Nyanamoli thera Комментарии
82.Evamadhigate pana tasmimpi vuttanayeneva pañcahākārehi ciṇṇavasinā hutvā paguṇadutiyajjhānato vuṭṭhāya "ayaṃ samāpatti āsannavitakkavicārapaccatthikā, 'yadeva tattha pītigataṃ cetaso uppilāvitaṃ, etenetaṃ oḷārikaṃ akkhāyatī'ti (dī. ni. 1.96) vuttāya pītiyā oḷārikattā aṅgadubbalā"ti ca tattha dosaṃ disvā tatiyajjhānaṃ santato manasikaritvā dutiyajjhāne nikantiṃ pariyādāya tatiyādhigamāya yogo kātabbo. 151.Once this has been obtained in this way, and he has mastery in the five ways already described, then on emerging from the now familiar second jhāna he can regard the flaws in it thus: “This attainment is threatened by the nearness of applied and sustained thought; ‘Whatever there is in it of happiness, of mental excitement, proclaims its grossness’ (D I 37), and its factors are weakened by the grossness of the happiness so expressed.” He can bring the third jhāna to mind as quieter and so end his attachment to the second jhāna and set about doing what is needed for attaining the third.
Athassa yadā dutiyajjhānato vuṭṭhāya satassa sampajānassa jhānaṅgāni paccavekkhato pīti oḷārikato upaṭṭhāti, sukhañceva ekaggatā ca santato upaṭṭhāti. 152. When he has emerged from the second jhāna [159] happiness appears gross to him as he reviews the jhāna factors with mindfulness and full awareness, while bliss and unification appear peaceful.
Tadāssa oḷārikaṅgappahānāya santaaṅgapaṭilābhāya ca tadeva nimittaṃ "pathavī pathavī"ti punappunaṃ manasikaroto "idāni tatiyajjhānaṃ uppajjissatī"ti bhavaṅgaṃ upacchinditvā tadeva pathavīkasiṇaṃ ārammaṇaṃ katvā manodvārāvajjanaṃ uppajjati. Then as he brings that same sign to mind as “earth, earth” again and again with the purpose of abandoning the gross factor and obtaining the peaceful factors, [knowing] “now the third jhāna will arise,” there arises in him mind-door adverting with that same earth kasiṇa as its object, interrupting the life-continuum.
Tato tasmiṃyevārammaṇe cattāri pañca vā javanāni javanti, yesaṃ avasāne ekaṃ rūpāvacaraṃ tatiyajjhānikaṃ, sesāni vuttanayeneva kāmāvacarānīti. After that, either four or five impulsions impel on that same object, the last one of which is an impulsion of the fine-material sphere belonging to the third jhāna. The rest are of the kinds already stated (§74).
Ettāvatā ca panesa pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharatīti (dī. ni. 1.230; dha. sa. 163). [THE THIRD JHĀNA] 153. And at this point, “With the fading away of happiness as well he dwells in equanimity, and mindful and fully aware, he feels bliss with his body; he enters upon and dwells in the third jhāna, on account of which the Noble Ones announce: ‘He dwells in bliss who has equanimity and is mindful’ (Vibh 245),
Evamanena ekaṅgavippahīnaṃ duvaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ tatiyaṃ jhānaṃ adhigataṃ hoti pathavīkasiṇaṃ. and so he has attained the third jhāna, which abandons one factor, possesses two factors, is good in three ways, possesses ten characteristics, and is of the earth kasiṇa.