Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Второй уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Второй уровень поглощённости
Закладка

Dutiyanti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ. Yaṃ pana vuttaṃ "dvaṅgavippahīnaṃ tivaṅgasamannāgata"nti, tattha vitakkavicārānaṃ pahānavasena dvaṅgavippahīnatā veditabbā. Yathā ca paṭhamajjhānassa upacārakkhaṇe nīvaraṇāni pahīyanti, na tathā imassa vitakkavicārā. Appanākkhaṇeyeva ca panetaṃ vinā tehi uppajjati. Tenassa te "pahānaṅga"nti vuccanti. Pīti sukhaṃ cittekaggatāti imesaṃ pana tiṇṇaṃ uppattivasena tivaṅgasamannāgatatā veditabbā. Tasmā yaṃ vibhaṅge "jhānanti sampasādo pīti sukhaṃ cittassa ekaggatā"ti (vibha. 580) vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. Ṭhapetvā pana sampasādanaṃ nippariyāyena upanijjhānalakkhaṇappattānaṃ aṅgānaṃ vasena tivaṅgikameva etaṃ hoti. Yathāha – "katamaṃ tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti, pīti sukhaṃ cittassa ekaggatā"ti (dha. sa. 161; vibha. 628). Sesaṃ paṭhamajjhāne vuttanayameva.

пали english - Nyanamoli thera Комментарии
Dutiyanti gaṇanānupubbatā dutiyaṃ. Second: second in numerical series.
Idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ. Also second because entered upon second.
Yaṃ pana vuttaṃ "dvaṅgavippahīnaṃ tivaṅgasamannāgata"nti, tattha vitakkavicārānaṃ pahānavasena dvaṅgavippahīnatā veditabbā. 149. Then it was also said above which abandons two factors, possesses three factors (§139). Herein, the abandoning of two factors should be understood as the abandoning of applied thought and sustained thought.
Yathā ca paṭhamajjhānassa upacārakkhaṇe nīvaraṇāni pahīyanti, na tathā imassa vitakkavicārā. But while the hindrances are abandoned at the moment of the access of the first jhāna, in the case of this jhāna the applied thought and sustained thought are not abandoned at the moment of its access.
Appanākkhaṇeyeva ca panetaṃ vinā tehi uppajjati. It is only at the moment of actual absorption that the jhāna arises without them.
Tenassa te "pahānaṅga"nti vuccanti. Hence they are called its factors of abandoning.
Pīti sukhaṃ cittekaggatāti imesaṃ pana tiṇṇaṃ uppattivasena tivaṅgasamannāgatatā veditabbā. 150. Its possession of three factors should be understood as the arising of the three, that is, happiness, bliss, and unification of mind.
Tasmā yaṃ vibhaṅge "jhānanti sampasādo pīti sukhaṃ cittassa ekaggatā"ti (vibha. 580) vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. So when it is said in the Vibhaṅga, “‘Jhāna’: confidence, happiness, bliss, unification of mind” (Vibh 258), this is said figuratively in order to show that jhāna with its equipment.
Ṭhapetvā pana sampasādanaṃ nippariyāyena upanijjhānalakkhaṇappattānaṃ aṅgānaṃ vasena tivaṅgikameva etaṃ hoti. But, excepting the confidence, this jhāna has literally three factors qua factors that have attained to the characteristic of lighting (see §119),
Yathāha – "katamaṃ tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti, pīti sukhaṃ cittassa ekaggatā"ti (dha. sa. 161; vibha. 628). according as it is said: “What is jhāna of three factors on that occasion? It is happiness, bliss, unification of mind” (Vibh 263).
Sesaṃ paṭhamajjhāne vuttanayameva. The rest is as in the case of the first jhāna.