Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Второй уровень поглощённости
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Второй уровень поглощённости Далее >>
Закладка

Ajjhattanti idha niyakajjhattamadhippetaṃ. Vibhaṅge pana "ajjhattaṃ paccatta"nti ettakameva vuttaṃ. Yasmā ca niyakajjhattamadhippetaṃ, tasmā attani jātaṃ attano santāne nibbattanti ayamettha attho. Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ. Nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca cetaso sampasādayati, tasmāpi sampasādananti vuttaṃ. Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo. Purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.

пали english - Nyanamoli thera Комментарии
Ajjhattanti idha niyakajjhattamadhippetaṃ. 141. Internal: here one’s own internal41 is intended; Comm. NT: 41. See XIV.192 and note.
Все комментарии (1)
Vibhaṅge pana "ajjhattaṃ paccatta"nti ettakameva vuttaṃ. but that much is actually stated in the Vibhaṅga too with the words “internally in oneself” (Vibh 258).
Yasmā ca niyakajjhattamadhippetaṃ, tasmā attani jātaṃ attano santāne nibbattanti ayamettha attho. And since one’s own internal is intended, the meaning here is this: born in oneself, generated in one’s own continuity.
Sampasādananti sampasādanaṃ vuccati saddhā. 142. Confidence: it is faith that is called confidence.
Sampasādanayogato jhānampi sampasādanaṃ. The jhāna “has confidence” because it is associated with confidence
Nīlavaṇṇayogato nīlavatthaṃ viya. as a cloth “has blue colour” because it is associated with blue colour.
Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca cetaso sampasādayati, tasmāpi sampasādananti vuttaṃ. Or alternatively, that jhāna is stated to “have confidence” because it makes the mind confident with the confidence possessed by it and by stilling the disturbance created by applied and sustained thought.
Imasmiñca atthavikappe sampasādanaṃ cetasoti evaṃ padasambandho veditabbo. And with this conception of the meaning the word construction must be taken as “confidence of mind.”
Purimasmiṃ pana atthavikappe cetasoti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ. But with the first-mentioned conception of the meaning the words “of mind” must be construed with “singleness42”. Comm. NT: 42. In the Pali, sampasādanaṃ cetaso ekodibhāvaṃ: cetaso (“of mind”) comes between sampasādanaṃ (“confidence”) and ekodibhāvaṃ (“singleness”...
Все комментарии (1)