Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 4. Описание касины земли >> Пять видов мастерства
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Пять видов мастерства Далее >>
Закладка

Ayaṃ panettha atthappakāsanā, paṭhamajjhānato vuṭṭhāya paṭhamaṃ vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca vā javanāni javanti. Tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ, vuttanayāneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhā hoti. Ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriye labbhati, aññesaṃ vā evarūpe kāle. Ito paraṃ sīghatarā āvajjanavasī nāma natthi.

пали english - Nyanamoli thera Комментарии
Ayaṃ panettha atthappakāsanā, paṭhamajjhānato vuṭṭhāya paṭhamaṃ vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca vā javanāni javanti. 132. The explanation of the meaning here is this. When he emerges from the first jhāna and first of all adverts to the applied thought, then, next to the adverting that arose interrupting the life-continuum, either four or five impulsions impel with that applied thought as their object.
Tato dve bhavaṅgāni, tato puna vicārārammaṇaṃ āvajjanaṃ, vuttanayāneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhā hoti. Then there are two life-continuum [consciousnesses]. Then there is adverting with the sustained thought as its object and followed by impulsions in the way just stated. When he is able to prolong his conscious process uninterruptedly in this way with the five jhāna factors, then his mastery of adverting is successful.
Ayaṃ pana matthakappattā vasī bhagavato yamakapāṭihāriye labbhati, aññesaṃ vā evarūpe kāle. But this mastery is found at its acme of perfection in the Blessed One’s Twin Marvel (Paṭis I 125), or for others on the aforesaid occasions.
Ito paraṃ sīghatarā āvajjanavasī nāma natthi. There is no quicker mastery in adverting than that.