Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Yathā ca kusalo sūdo bhattāraṃ parivisanto tassa yaṃ yaṃ ruciyā bhuñjati, taṃ taṃ sallakkhetvā tato paṭṭhāya tādisameva upanāmento lābhassa bhāgī hoti, evamayampi adhigatakkhaṇe bhojanādayo ākāre gahetvā te sampādento naṭṭhe naṭṭhe punappunaṃ appanāya lābhī hoti. Tasmā tena vālavedhinā viya sūdena viya ca ākārā pariggahetabbā. Vuttampi cetaṃ bhagavatā – |
пали | english - Nyanamoli thera | Комментарии |
Yathā ca kusalo sūdo bhattāraṃ parivisanto tassa yaṃ yaṃ ruciyā bhuñjati, taṃ taṃ sallakkhetvā tato paṭṭhāya tādisameva upanāmento lābhassa bhāgī hoti, evamayampi adhigatakkhaṇe bhojanādayo ākāre gahetvā te sampādento naṭṭhe naṭṭhe punappunaṃ appanāya lābhī hoti. | 121. And just as when a skilled cook is serving his employer, he notices whatever he chooses to eat and from then on brings only that sort and so obtains a reward, so too this meditator discerns such modes as that of the food, etc., at the time of the attaining, and he recaptures them and re-obtains absorption each time it is lost. | |
Tasmā tena vālavedhinā viya sūdena viya ca ākārā pariggahetabbā. | So he must discern the modes as a hair-splitter or a cook does. | |
Vuttampi cetaṃ bhagavatā – | 122.And this has been said by the Blessed One: |