Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Dārusannissaye pana yattha kaṭṭhāni ca dabbupakaraṇarukkhā ca santi, tattha kaṭṭhahārikā pubbe vuttasākapupphahārikā viya aphāsuṃ karonti, vihāre rukkhā santi, te chinditvā gharāni karissāmāti manussā āgantvā chindanti. Sace sāyanhasamayaṃ padhānagharā nikkhamitvā vihāramajjhe caṅkamanto te disvā "kiṃ upāsakā evaṃ karothā"ti vadati, yathāruci akkosanti, avāsāyapissa parakkamanti. |
пали | english - Nyanamoli thera | Комментарии |
Dārusannissaye pana yattha kaṭṭhāni ca dabbupakaraṇarukkhā ca santi, tattha kaṭṭhahārikā pubbe vuttasākapupphahārikā viya aphāsuṃ karonti, vihāre rukkhā santi, te chinditvā gharāni karissāmāti manussā āgantvā chindanti. | 12. 11. One with nearby timber trees where there are timber trees and osiers useful for making framework is inconvenient because of the wood-gatherers there, like the gatherers of branches and fruits already mentioned. | |
Sace sāyanhasamayaṃ padhānagharā nikkhamitvā vihāramajjhe caṅkamanto te disvā "kiṃ upāsakā evaṃ karothā"ti vadati, yathāruci akkosanti, avāsāyapissa parakkamanti. | If there are trees in a monastery, people come and cut them down to build houses with. When he has come out of his meditation room in the evening and is walking up and down in the monastery, if he sees them and asks, “Why do you do so, lay followers? ” they abuse him as they please and even try to evict him. |