| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha pathavīkasiṇaṃ tāva kathentena cattāro kasiṇadosā, kasiṇakaraṇaṃ, katassa bhāvanānayo, duvidhaṃ nimittaṃ, duvidho samādhi, sattavidhaṃ sappāyāsappāyaṃ, dasavidhaṃ appanākosallaṃ, vīriyasamatā, appanāvidhānanti ime nava ākārā kathetabbā. Sesakammaṭṭhānesupi tassa tassa anurūpaṃ kathetabbaṃ. Taṃ sabbaṃ tesaṃ bhāvanāvidhāne āvibhavissati. |
| пали | english - Nyanamoli thera | Комментарии |
| Tattha pathavīkasiṇaṃ tāva kathentena cattāro kasiṇadosā, kasiṇakaraṇaṃ, katassa bhāvanānayo, duvidhaṃ nimittaṃ, duvidho samādhi, sattavidhaṃ sappāyāsappāyaṃ, dasavidhaṃ appanākosallaṃ, vīriyasamatā, appanāvidhānanti ime nava ākārā kathetabbā. | 131. Herein, when first he is explaining the earth kasiṇa, there are nine aspects that he should explain. They are the four faults of the kasiṇa, the making of a kasiṇa, the method of development for one who has made it, the two kinds of sign, the two kinds of concentration, the seven kinds of suitable and unsuitable, the ten kinds of skill in absorption, evenness of energy, and the directions for absorption. | |
| Sesakammaṭṭhānesupi tassa tassa anurūpaṃ kathetabbaṃ. | In the case of the other meditation subjects, each should be expounded in the way appropriate to it. | |
| Taṃ sabbaṃ tesaṃ bhāvanāvidhāne āvibhavissati. | All this will be made clear in the directions for development. |