Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 3. Выбор предмета медитации >> Комментарий к дающему предмет медитации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Комментарий к дающему предмет медитации Далее >>
Закладка

Sace ācariyo daharataro hoti, pattacīvarapaṭiggahaṇādīni na sāditabbāni. Sace vuḍḍhataro hoti, gantvā ācariyaṃ vanditvā ṭhātabbaṃ. "Nikkhipāvuso, pattacīvara"nti vuttena nikkhipitabbaṃ. "Pānīyaṃ pivā"ti vuttena sace icchati pātabbaṃ. "Pāde dhovāhī"ti vuttena na tāva pādā dhovitabbā. Sace hi ācariyena ābhataṃ udakaṃ bhaveyya, na sāruppaṃ siyā. "Dhovāhāvuso, na mayā ābhataṃ, aññehi ābhata"nti vuttena pana yattha ācariyo na passati, evarūpe paṭicchanne vā okāse, abbhokāse vihārassāpi vā ekamante nisīditvā pādā dhovitabbā.

пали english - Nyanamoli thera Комментарии
Sace ācariyo daharataro hoti, pattacīvarapaṭiggahaṇādīni na sāditabbāni. 68.If the teacher is junior, he should not consent to the teacher’s receiving his bowl and robe, and so on.
Sace vuḍḍhataro hoti, gantvā ācariyaṃ vanditvā ṭhātabbaṃ. If the teacher is senior, then he should go and pay homage to him and remain standing.
"Nikkhipāvuso, pattacīvara"nti vuttena nikkhipitabbaṃ. When told, “Put down the bowl and robe, friend,” he may put them down.
"Pānīyaṃ pivā"ti vuttena sace icchati pātabbaṃ. When told, “Have some water to drink,” he can drink if he wants to.
"Pāde dhovāhī"ti vuttena na tāva pādā dhovitabbā. When told, “You may wash your feet,” he should not do so at once,
Sace hi ācariyena ābhataṃ udakaṃ bhaveyya, na sāruppaṃ siyā. for if the water has been brought by the teacher himself, it would be improper.
"Dhovāhāvuso, na mayā ābhataṃ, aññehi ābhata"nti vuttena pana yattha ācariyo na passati, evarūpe paṭicchanne vā okāse, abbhokāse vihārassāpi vā ekamante nisīditvā pādā dhovitabbā. But when told “Wash, friend, it was not brought by me, it was brought by others,” then he can wash his feet, sitting in a screened place out of sight of the teacher, or in the open to one side of the dwelling.