Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 3. Выбор предмета медитации >> Комментарий к десяти препятствиям
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Комментарий к десяти препятствиям Далее >>
Закладка

Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvampi paṭijaggitabbo. Tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariyauddesācariyanissayantevāsikauddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā. Pahontena tato uddhampi paṭijaggitabbā eva. Mātāpitūsu upajjhāye viya paṭipajjitabbaṃ. Sacepi hi te rajje ṭhitā honti, puttato ca upaṭṭhānaṃ paccāsīsanti, kātabbameva. Atha tesaṃ bhesajjaṃ natthi, attano santakaṃ dātabbaṃ. Asati bhikkhācariyāya pariyesitvāpi dātabbameva. Bhātubhaginīnaṃ pana tesaṃ santakameva yojetvā dātabbaṃ. Sace natthi attano santakaṃ tāvakālikaṃ datvā pacchā labhantena gaṇhitabbaṃ. Alabhantena na codetabbā. Aññātakassa bhaginisāmikassa bhesajjaṃ neva kātuṃ na dātuṃ vaṭṭati. "Tuyhaṃ sāmikassa dehī"ti vatvā pana bhaginiyā dātabbaṃ. Bhātujāyāyapi eseva nayo. Tesaṃ pana puttā imassa ñātakā evāti tesaṃ kātuṃ vaṭṭatīti.

пали english - Nyanamoli thera Комментарии
Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvampi paṭijaggitabbo. 48.Herein, when the preceptor is sick he must be cared for as long as life lasts if the sickness does not soon depart.
Tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Likewise the teacher at the going forth, the teacher at the admission, the co-resident, the pupils to whom one has given the admission and the going forth, and those who have the same preceptor.
Nissayācariyauddesācariyanissayantevāsikauddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā. But the teacher from whom one takes the dependence, the teacher who gives one instruction, the pupil to whom one has given the dependence, the pupil to whom one is giving instruction, and those who have that same teacher as oneself, should be looked after as long as the dependence or the instruction has not been terminated.
Pahontena tato uddhampi paṭijaggitabbā eva. If one is able to do so, one should look after them even beyond that [period].
Mātāpitūsu upajjhāye viya paṭipajjitabbaṃ. 49.Mother and father should be treated like the preceptor;
Sacepi hi te rajje ṭhitā honti, puttato ca upaṭṭhānaṃ paccāsīsanti, kātabbameva. if they live within the kingdom and look to their son for help, it should be given.
Atha tesaṃ bhesajjaṃ natthi, attano santakaṃ dātabbaṃ. Also if they have no medicine, he should give them his own.
Asati bhikkhācariyāya pariyesitvāpi dātabbameva. If he has none, he should go in search of it as alms and give that.
Bhātubhaginīnaṃ pana tesaṃ santakameva yojetvā dātabbaṃ. But in the case of brothers or sisters, one should only give them what is theirs.
Sace natthi attano santakaṃ tāvakālikaṃ datvā pacchā labhantena gaṇhitabbaṃ. If they have none, then one should give one’s own temporarily and later get it back,
Alabhantena na codetabbā. but one should not complain if one does not get it back.
Aññātakassa bhaginisāmikassa bhesajjaṃ neva kātuṃ na dātuṃ vaṭṭati. It is not allowed either to make medicine for or to give it to a sister’s husband who is not related by blood;
"Tuyhaṃ sāmikassa dehī"ti vatvā pana bhaginiyā dātabbaṃ. but one can give it to one’s sister saying, “Give it to your husband.”
Bhātujāyāyapi eseva nayo. The same applies to one’s brother’s wife.
Tesaṃ pana puttā imassa ñātakā evāti tesaṃ kātuṃ vaṭṭatīti. But it is allowed to make it for their children since they are blood relatives.