Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhātāti evamādikā. Te gilānā imassa palibodhā honti, tasmā so palibodho upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. |
пали | english - Nyanamoli thera | Комментарии |
Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhātāti evamādikā. | 47.7 Kin in the case of the monastery means teacher, preceptor, co-resident, pupil, those with the same preceptor as oneself, and those with the same teacher as oneself; and in the case of the house it means mother, father, brother, and so on. | |
Te gilānā imassa palibodhā honti, tasmā so palibodho upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. | When they are sick they are an impediment for him. Therefore that impediment should be severed by curing them with nursing. |