Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 22. Объяснение очищения знания и видения >> Рассказ об устранении явлений, требующих устранения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Рассказ об устранении явлений, требующих устранения Далее >>
Закладка

833. Uppannaṃ hi vattamānabhūtāpagatokāsakatabhūmiladdhavasena anekappabhedaṃ. Tattha sabbampi uppādajarābhaṅgasamaṅgisaṅkhātaṃ vattamānuppannaṃ nāma. Ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ uppādādittayaṃ anuppatvā niruddhaṃ bhūtāpagatasaṅkhātaṃ sesasaṅkhatañca bhūtāpagatuppannaṃ nāma. "Yānissa tāni pubbekatāni kammānī"ti (ma. ni. 3.248) evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā tathā katokāsañca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma.

пали english - Nyanamoli thera Комментарии
833.Uppannaṃ hi vattamānabhūtāpagatokāsakatabhūmiladdhavasena anekappabhedaṃ. 81. Now, there are various meanings of “arisen,” that is to say, (i) arisen as “actually occurring,” (ii) arisen as “been and gone,” (iii) arisen “by opportunity,” and (iv) arisen “by having [soil to grow in].”
Tattha sabbampi uppādajarābhaṅgasamaṅgisaṅkhātaṃ vattamānuppannaṃ nāma. Herein, (i) all that is reckoned to possess [the three moments of] arising, ageing, [that is, presence] and dissolution, is called arisen as actually occurring.
Ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ uppādādittayaṃ anuppatvā niruddhaṃ bhūtāpagatasaṅkhātaṃ sesasaṅkhatañca bhūtāpagatuppannaṃ nāma. (ii) Profitable and unprofitable [kamma-result] experienced as the stimulus of an object and ceased-reckoned as “experienced and gone” (anubhūtāpagata)—, and also anything formed, when it has reached the three instants beginning with arising and has ceased-reckoned as `been and gone’ (hutvāpagata)—, are called arisen as been and gone (bhūtāpagata).
"Yānissa tāni pubbekatāni kammānī"ti (ma. ni. 3.248) evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā tathā katokāsañca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāma. (iii) Kamma described in the way beginning, “Deeds that he did in the past” (M III 164), even when actually past, is called arisen by opportunity made because it reaches presence by inhibiting other [ripening] kamma and making that the opportunity for its own result (see XIX.16.) And kamma-result that has its opportunity made in this way, even when as yet unarisen, is called “arisen by opportunity made,” too, because it is sure to arise when an opportunity for it has been made in this way.
Tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma. (iv) While unprofitable [kamma] is still unabolished in any given soil (plane)18 it is called arisen by having soil [to grow in]. Comm. NT: 18.
Все комментарии (1)