| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Macchariyānīti āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ vaṇṇamacchariyanti imāsu āvāsādīsu aññesaṃ sādhāraṇabhāvaṃ asahanākārena pavattāni pañca macchariyāni. |
| пали | english - Nyanamoli thera | Комментарии |
| Macchariyānīti āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ vaṇṇamacchariyanti imāsu āvāsādīsu aññesaṃ sādhāraṇabhāvaṃ asahanākārena pavattāni pañca macchariyāni. | 52.The kinds of avarice are the five, namely, avarice about dwellings, families, gain, Dhamma, and praise, which occur as inability to bear sharing with others any of these things beginning with dwellings. |