Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 22. Объяснение очищения знания и видения >> Выход и соединение сил
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Выход и соединение сил Далее >>
Закладка

"Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. Tena vuccati vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī"ti (paṭi. ma. 2.5).

пали english - Nyanamoli thera Комментарии
"Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. “When he emerges from the defilements associated with agitation, and from the aggregates, his mental unification, non-distraction, concentration, has cessation as its domain. When he emerges from the defilements associated with ignorance and from the aggregates, his insight in the sense of contemplation has cessation as its domain.
Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṃ nātivattantīti. So serenity and insight have a single nature in the sense of emergence, they are coupled together, and neither exceeds the other.
Tena vuccati vuṭṭhānaṭṭhena samathavipassanaṃ yuganaddhaṃ bhāvetī"ti (paṭi. ma. 2.5). Hence it was said: He develops serenity and insight coupled together in the sense of emergence” (Paṭis II 98).