Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 22. Объяснение очищения знания и видения >> Виды полного постижения и прочего
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Виды полного постижения и прочего Далее >>
Закладка

Evaṃ vuttā rūpādiārammaṇaṃ jānitvā tassa ca ārammaṇassa tadārammaṇassa ca cittassa bhaṅgaṃ disvā "saṅkhārāva bhijjanti, saṅkhārānaṃ maraṇaṃ, na añño koci atthī"ti bhaṅgavasena suññataṃ gahetvā pavattā vipassanā. Sā adhipaññā ca dhammesu ca vipassanāti katvā adhipaññādhammavipassanāti vuccati, tāya niccasārābhāvassa ca attasārābhāvassa ca suṭṭhu diṭṭhattā sārādānābhinivesassa pahānaṃ hoti.

пали english - Nyanamoli thera Комментарии
Evaṃ vuttā rūpādiārammaṇaṃ jānitvā tassa ca ārammaṇassa tadārammaṇassa ca cittassa bhaṅgaṃ disvā "saṅkhārāva bhijjanti, saṅkhārānaṃ maraṇaṃ, na añño koci atthī"ti bhaṅgavasena suññataṃ gahetvā pavattā vipassanā. Insight so described occurs after knowing materiality, etc., as object, by seeing the dissolution both of that object and of the consciousness whose object it was, and by apprehending voidness through the dissolution in this way: “Only formations break up. It is the death of formations. There is nothing else.”
Sā adhipaññā ca dhammesu ca vipassanāti katvā adhipaññādhammavipassanāti vuccati, tāya niccasārābhāvassa ca attasārābhāvassa ca suṭṭhu diṭṭhattā sārādānābhinivesassa pahānaṃ hoti. Taking that insight as higher understanding and as insight with respect to states, it is called “insight into states that is higher understanding.” Through its means misinterpreting (insisting) due to grasping at a core is abandoned, because it has been clearly seen that there is no core of permanence and no core of self.