Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 22. Объяснение очищения знания и видения >> Виды полного постижения и прочего
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Виды полного постижения и прочего Далее >>
Закладка

848. Tathā pahānampīti pahānampi hi vikkhambhanappahānaṃ tadaṅgappahānaṃ samucchedappahānanti pariññā viya tividhameva hoti. Tattha yaṃ sasevāle udake pakkhittena ghaṭena sevālassa viya tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanīkadhammānaṃ vikkhambhanaṃ, idaṃ vikkhambhanappahānaṃ nāma. Pāḷiyaṃ pana "vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃ jhānaṃ bhāvayato"ti (paṭi. ma. 1.24) nīvaraṇānaññeva vikkhambhanaṃ vuttaṃ, taṃ pākaṭattā vuttanti veditabbaṃ. Nīvaraṇāni hi jhānassa pubbabhāgepi pacchābhāgepi na sahasā cittaṃ ajjhottharanti, vitakkādayo appitakkhaṇeyeva. Tasmā nīvaraṇānaṃ vikkhambhanaṃ pākaṭaṃ.

пали english - Nyanamoli thera Комментарии
848.Tathā pahānampīti pahānampi hi vikkhambhanappahānaṃ tadaṅgappahānaṃ samucchedappahānanti pariññā viya tividhameva hoti. 110.(b) So too abandoning: abandoning is threefold too, like full-understanding, that is, (i) abandoning by suppressing, (ii) abandoning by substitution of opposites, and (iii) abandoning by cutting off.
Tattha yaṃ sasevāle udake pakkhittena ghaṭena sevālassa viya tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanīkadhammānaṃ vikkhambhanaṃ, idaṃ vikkhambhanappahānaṃ nāma. 111. (i) Herein, when any of the mundane kinds of concentration suppresses opposing states such as the hindrances, that act of suppressing, which is like the pressing down of water-weed by placing a porous pot on weed-filled water, is called abandoning by suppressing.
Pāḷiyaṃ pana "vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃ jhānaṃ bhāvayato"ti (paṭi. ma. 1.24) nīvaraṇānaññeva vikkhambhanaṃ vuttaṃ, taṃ pākaṭattā vuttanti veditabbaṃ. But the suppression of only the hindrances is given in the text thus: “And there is abandoning of the hindrances by suppression in one who develops the first jhāna” (Paṭis I 27). However, that should be understood as so stated because of the obviousness [of the suppression then].
Nīvaraṇāni hi jhānassa pubbabhāgepi pacchābhāgepi na sahasā cittaṃ ajjhottharanti, vitakkādayo appitakkhaṇeyeva. For even before and after the jhāna as well hindrances do not invade consciousness suddenly; but applied thought, etc., [are suppressed] only at the moment of actual absorption [in the second jhāna, etc.,]
Tasmā nīvaraṇānaṃ vikkhambhanaṃ pākaṭaṃ. and so the suppression of the hindrances then is obvious.