Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 21. Очищение путём знания и видения пути >> Знание соответствия
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Знание соответствия Далее >>
Закладка

Yathā hi dhammiko rājā vinicchayaṭṭhāne nisinno vohārikamahāmattānaṃ vinicchayaṃ sutvā agatigamanaṃ pahāya majjhatto hutvā "evaṃ hotū"ti anumodamāno tesañca vinicchayassa anulometi, porāṇassa ca rājadhammassa, evaṃsampadamidaṃ veditabbaṃ. Rājā viya hi anulomañāṇaṃ, aṭṭha vohārikamahāmattā viya aṭṭha ñāṇāni, porāṇo rājadhammo viya sattatiṃsa bodhipakkhiyā. Tattha yathā rājā "evaṃ hotū"ti vadamāno vohārikānañca vinicchayassa, rājadhammassa ca anulometi, evamidaṃ aniccādivasena saṅkhāre ārabbha uppajjamānaṃ aṭṭhannañca ñāṇānaṃ tathakiccatāya anulometi, upari ca sattatiṃsāya bodhipakkhiyadhammānaṃ. Teneva saccānulomikañāṇanti vuccatīti.

пали english - Nyanamoli thera Комментарии
Yathā hi dhammiko rājā vinicchayaṭṭhāne nisinno vohārikamahāmattānaṃ vinicchayaṃ sutvā agatigamanaṃ pahāya majjhatto hutvā "evaṃ hotū"ti anumodamāno tesañca vinicchayassa anulometi, porāṇassa ca rājadhammassa, evaṃsampadamidaṃ veditabbaṃ. 132. Just as a righteous king, who sits in the place of judgement hearing the pronouncements of the judges while excluding bias and remaining impartial, conforms both to their pronouncements and to the ancient royal custom by saying, “So be it,” so it is here too.
Rājā viya hi anulomañāṇaṃ, aṭṭha vohārikamahāmattā viya aṭṭha ñāṇāni, porāṇo rājadhammo viya sattatiṃsa bodhipakkhiyā. 133. Conformity is like the king. The eight kinds of knowledge are like eight judges. The thirty-seven states partaking of enlightenment are like the ancient royal custom.
Tattha yathā rājā "evaṃ hotū"ti vadamāno vohārikānañca vinicchayassa, rājadhammassa ca anulometi, evamidaṃ aniccādivasena saṅkhāre ārabbha uppajjamānaṃ aṭṭhannañca ñāṇānaṃ tathakiccatāya anulometi, upari ca sattatiṃsāya bodhipakkhiyadhammānaṃ. Herein, just as the king conforms by saying “So be it” both to the judges’ pronouncements and to the royal custom, so this conformity, which arises contingent upon formations through [comprehending] impermanence, etc., conforms to the function of truth both in the eight kinds of knowledge and in the thirty-seven states partaking of enlightenment that follow.
Teneva saccānulomikañāṇanti vuccatīti. Hence it is called “knowledge in conformity with truth.”