Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 21. Очищение путём знания и видения пути >> Знание прозрения, состоящее в безмятежном наблюдении конструированных явлений
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Знание прозрения, состоящее в безмятежном наблюдении конструированных явлений Далее >>
Закладка

796. Khuddaṃ pipāsaṃ sītuṇhaṃ, andhakāraṃ visena cāti imā pana cha upamā vuṭṭhānagāminiyā vipassanāya ṭhitassa lokuttaradhammābhimukhaninnapoṇapabbhārabhāvadassanatthaṃ vuttā. Yathā hi khuddāya abhibhūto sujighacchito puriso sādurasaṃ bhojanaṃ pattheti, evamevāyaṃ saṃsāravaṭṭajighacchāya phuṭṭho yogāvacaro amatarasaṃ kāyagatāsatibhojanaṃ pattheti.

пали english - Nyanamoli thera Комментарии
796.Khuddaṃ pipāsaṃ sītuṇhaṃ, andhakāraṃ visena cāti imā pana cha upamā vuṭṭhānagāminiyā vipassanāya ṭhitassa lokuttaradhammābhimukhaninnapoṇapabbhārabhāvadassanatthaṃ vuttā. 102.7–12. Hunger, Thirst, Cold, Heat, Darkness, and By Poison. These six similes, however, are given for the purpose of showing that one with insight that leads to emergence tends, inclines and leans in the direction of the supramundane states.
Yathā hi khuddāya abhibhūto sujighacchito puriso sādurasaṃ bhojanaṃ pattheti, evamevāyaṃ saṃsāravaṭṭajighacchāya phuṭṭho yogāvacaro amatarasaṃ kāyagatāsatibhojanaṃ pattheti. 103. 7. Just as a man faint with hunger and famished longs for delicious food, so too the meditator famished with the hunger of the round of rebirths longs for the food consisting of mindfulness occupied with the body, which tastes of the deathless.