Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 21. Очищение путём знания и видения пути >> Знание прозрения, состоящее в безмятежном наблюдении конструированных явлений
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Знание прозрения, состоящее в безмятежном наблюдении конструированных явлений Далее >>
Закладка

770. Yaṃ pana abhidhamme "yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ suññata"nti (dha. sa. 343 ādayo) evaṃ vimokkhadvayameva vuttaṃ, taṃ nippariyāyato vipassanāgamanaṃ sandhāya. Vipassanāñāṇaṃ hi kiñcāpi paṭisambhidāmagge

пали english - Nyanamoli thera Комментарии
770.Yaṃ pana abhidhamme "yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati appaṇihitaṃ suññata"nti (dha. sa. 343 ādayo) evaṃ vimokkhadvayameva vuttaṃ, taṃ nippariyāyato vipassanāgamanaṃ sandhāya. 72.But it is said in the Abhidhamma: “On the occasion when he develops the supramundane jhāna that is an outlet and leads to dispersal, having abandoned the field of [false] views with the reaching of the first grade, secluded from sense desires he enters upon and dwells in the first jhāna, which is desireless … is void,” (Dhs §510) thus mentioning only two liberations. This refers to the way in which insight arrives [at the path] and is expressed literally.
Vipassanāñāṇaṃ hi kiñcāpi paṭisambhidāmagge – 73.However, in the Paṭisambhidā insight knowledge is expressed as follows: