Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
766. Evaṃ suññato disvā tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto bhayañca nandiñca vippahāya saṅkhāresu udāsīno ahosi majjhatto, ahanti vā mamanti vā na gaṇhāti vissaṭṭhabhariyo viya puriso. |
пали | english - Nyanamoli thera | Комментарии |
766.Evaṃ suññato disvā tilakkhaṇaṃ āropetvā saṅkhāre pariggaṇhanto bhayañca nandiñca vippahāya saṅkhāresu udāsīno ahosi majjhatto, ahanti vā mamanti vā na gaṇhāti vissaṭṭhabhariyo viya puriso. | 61.When he has discerned formations by attributing the three characteristics to them and seeing them as void in this way, he abandons both terror and delight, he becomes indifferent to them and neutral, he neither takes them as “I” nor as mine,” he is like a man who has divorced his wife. |