Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 20. Очищение путём знания и видения пути и того, что не является путём >> Постижение нематериальной семёрки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Постижение нематериальной семёрки Далее >>
Закладка

Tāsu yasmā iminā aniccādilakkhaṇattayavasena saṅkhārā diṭṭhā, tasmā anicca-dukkha-anattānupassanā paṭividdhā honti. Yasmā ca "yā ca aniccānupassanā yā ca animittānupassanā, ime dhammā ekatthā, byañjanameva nānaṃ". Tathā "yā ca dukkhānupassanā yā ca appaṇihitānupassanā, ime dhammā ekatthā, byañjanameva nānaṃ". "Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā ekatthā, byañjanameva nāna"nti (paṭi. ma. 1.227) vuttaṃ. Tasmā tāpi paṭividdhā honti.

пали english - Nyanamoli thera Комментарии
Tāsu yasmā iminā aniccādilakkhaṇattayavasena saṅkhārā diṭṭhā, tasmā anicca-dukkha-anattānupassanā paṭividdhā honti. 91.Now the meditator has seen formations by means of the three characteristics beginning with impermanence, and so he has therefore already penetrated among these eighteen insights the contemplations of impermanence, pain, and not-self.
Yasmā ca "yā ca aniccānupassanā yā ca animittānupassanā, ime dhammā ekatthā, byañjanameva nānaṃ". And then (1) the contemplation of impermanence and (11) the contemplation of the signless are one in meaning and different only in the letter,
Tathā "yā ca dukkhānupassanā yā ca appaṇihitānupassanā, ime dhammā ekatthā, byañjanameva nānaṃ". and so are (2) the contemplation of pain and (12) the contemplation of the desireless,
"Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā ekatthā, byañjanameva nāna"nti (paṭi. ma. 1.227) vuttaṃ. and so are (3) the contemplation of not-self and (13) the contemplation of voidness (see Paṭis II 63).
Tasmā tāpi paṭividdhā honti. Consequently these have been penetrated by him as well.