Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 1 >> 2. Объяснение аскетических практик >> Прочее об аскетических практиках
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Прочее об аскетических практиках Далее >>
Закладка

Byāsatopana bhikkhūnaṃ terasa, bhikkhunīnaṃ aṭṭha, sāmaṇerānaṃ dvādasa, sikkhamānasāmaṇerīnaṃ satta, upāsakaupāsikānaṃ dveti dvācattālīsa honti. Sace pana abbhokāse āraññikaṅgasampannaṃ susānaṃ hoti, ekopi bhikkhu ekappahārena sabbadhutaṅgāni paribhuñjituṃ sakkoti. Bhikkhunīnaṃ pana āraññikaṅgaṃ khalupacchābhattikaṅgañca dvepi sikkhāpadeneva paṭikkhittāni, abbhokāsikaṅgaṃ, rukkhamūlikaṅgaṃ, sosānikaṅganti imāni tīṇi dupparihārāni. Bhikkhuniyā hi dutiyikaṃ vinā vasituṃ na vaṭṭati. Evarūpe ca ṭhāne samānacchandā dutiyikā dullabhā. Sacepi labheyya saṃsaṭṭhavihārato na mucceyya. Evaṃ sati yassatthāya dhutaṅgaṃ seveyya, svevassā attho na sampajjeyya. Evaṃ paribhuñjituṃ asakkuṇeyyatāya pañca hāpetvā bhikkhunīnaṃ aṭṭheva hontīti veditabbāni. Yathāvuttesu pana ṭhapetvā tecīvarikaṅgaṃ sesāni dvādasa sāmaṇerānaṃ, satta sikkhamānasāmaṇerīnaṃ veditabbāni. Upāsakaupāsikānaṃ pana ekāsanikaṅgaṃ, pattapiṇḍikaṅganti imāni dve patirūpāni ceva sakkā ca paribhuñjitunti dve dhutaṅgānīti evaṃ byāsato dvecattālīsa hontīti ayaṃ samāsabyāsato vaṇṇanā.

пали english - Nyanamoli thera Комментарии
Byāsatopana bhikkhūnaṃ terasa, bhikkhunīnaṃ aṭṭha, sāmaṇerānaṃ dvādasa, sikkhamānasāmaṇerīnaṃ satta, upāsakaupāsikānaṃ dveti dvācattālīsa honti. 90.7. Singly: with thirteen for bhikkhus, eight for bhikkhunīs, twelve for novices, seven for female probationers and female novices, and two for male and female lay followers, there are thus forty-two.
Sace pana abbhokāse āraññikaṅgasampannaṃ susānaṃ hoti, ekopi bhikkhu ekappahārena sabbadhutaṅgāni paribhuñjituṃ sakkoti. 91.If there is a charnel ground in the open that complies with the forest-dweller’s practice, one bhikkhu is able to put all the ascetic practices into effect simultaneously.
Bhikkhunīnaṃ pana āraññikaṅgaṃ khalupacchābhattikaṅgañca dvepi sikkhāpadeneva paṭikkhittāni, abbhokāsikaṅgaṃ, rukkhamūlikaṅgaṃ, sosānikaṅganti imāni tīṇi dupparihārāni. But the two, namely, the forest-dweller’s practice and the later-food-refuser’s practice, are forbidden to bhikkhunīs by training precept. And it is hard for them to observe the three, namely, the open-air-dweller’s practice, the tree-root- dweller’s practice, and the charnel-ground-dweller’s practice,
Bhikkhuniyā hi dutiyikaṃ vinā vasituṃ na vaṭṭati. because a bhikkhunī is not allowed to live without a companion,
Evarūpe ca ṭhāne samānacchandā dutiyikā dullabhā. and it is hard to find a female companion with like desire for such a place,
Sacepi labheyya saṃsaṭṭhavihārato na mucceyya. and even if available, she would not escape having to live in company.
Evaṃ sati yassatthāya dhutaṅgaṃ seveyya, svevassā attho na sampajjeyya. This being so, the purpose of cultivating the ascetic practice would scarcely be served.
Evaṃ paribhuñjituṃ asakkuṇeyyatāya pañca hāpetvā bhikkhunīnaṃ aṭṭheva hontīti veditabbāni. It is because they are reduced by five owing to this inability to make use of certain of them that they are to be understood as eight only for bhikkhunīs.
Yathāvuttesu pana ṭhapetvā tecīvarikaṅgaṃ sesāni dvādasa sāmaṇerānaṃ, satta sikkhamānasāmaṇerīnaṃ veditabbāni. 92.Except for the triple-robe-wearer’s practice all the other twelve as stated should be understood to be for novices, and all the other seven for female probationers and female novices.
Upāsakaupāsikānaṃ pana ekāsanikaṅgaṃ, pattapiṇḍikaṅganti imāni dve patirūpāni ceva sakkā ca paribhuñjitunti dve dhutaṅgānīti evaṃ byāsato dvecattālīsa hontīti ayaṃ samāsabyāsato vaṇṇanā. The two, namely, the one-sessioner’s practice and the bowl-food-eater’s practice, are proper for male and female lay followers to employ. In this way there are two ascetic practices. This is the commentary “as to groups and also singly.”