Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 18. Объяснение очищения взглядов >> Прояснение нематериальных составляющих
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Прояснение нематериальных составляющих
Закладка

So evaṃ phassādīnaṃ vasena upaṭṭhite cattāro arūpino khandhe nāmanti, tesaṃ ārammaṇabhūtāni cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpanti vavatthapeti. Iti aṭṭhārasa dhātuyo dvādasāyatanāni pañcakkhandhāti sabbepi tebhūmake dhamme khaggena samuggaṃ vivaramāno viya yamakatālakandaṃ phālayamāno viya ca nāmañca rūpañcāti dvedhā vavatthapeti. Nāmarūpamattato uddhaṃ añño satto vā puggalo vā devo vā brahmā vā natthīti niṭṭhaṃ gacchati.

пали english - Nyanamoli thera Комментарии
So evaṃ phassādīnaṃ vasena upaṭṭhite cattāro arūpino khandhe nāmanti, tesaṃ ārammaṇabhūtāni cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ rūpanti vavatthapeti. 24.He defines the four immaterial aggregates that have thus become evident through contact, etc., as “mentality.” And he defines their objects, namely, the four primaries and the materiality derived from the four primaries, as “materiality.”
Iti aṭṭhārasa dhātuyo dvādasāyatanāni pañcakkhandhāti sabbepi tebhūmake dhamme khaggena samuggaṃ vivaramāno viya yamakatālakandaṃ phālayamāno viya ca nāmañca rūpañcāti dvedhā vavatthapeti. So, as one who opens a box with a knife, as one who splits a twin palmyra bulb in two, he defines all states of the three planes,9 the eighteen elements, twelve bases, five aggregates, in the double way as “mentality- materiality,” Comm. NT: 9. There follows a long paragraph showing how the concepts of these systems are to be assimilated into mentality-materiality where...
Все комментарии (1)
Nāmarūpamattato uddhaṃ añño satto vā puggalo vā devo vā brahmā vā natthīti niṭṭhaṃ gacchati. and he concludes that over and above mere mentality-materiality there is nothing else that is a being or a person or a deity or a Brahmā.