Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 18. Объяснение очищения взглядов >> Прояснение нематериальных составляющих
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Прояснение нематериальных составляющих Далее >>
Закладка

Aparassa "pathavīdhātu kakkhaḷalakkhaṇā"ti ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. Tathā "kese pathavīdhātu kakkhaḷalakkhaṇā - pe - assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā"ti ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti.

пали english - Nyanamoli thera Комментарии
Aparassa "pathavīdhātu kakkhaḷalakkhaṇā"ti ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. 21. 3. (a) To another [who discerns the four primary elements in the way beginning] “The earth element has the characteristic of hardness,” the consciousness that cognizes the object becomes evident as the consciousness aggregate, the feeling associated with it as the feeling aggregate, the associated perception as the perception aggregate, and the associated contact and volition as the formations aggregate.
Tathā "kese pathavīdhātu kakkhaḷalakkhaṇā - pe - assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā"ti ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. 3. (b) Likewise [to one who discerns them in this way] “In the head hair it is the earth element that has the characteristic of hardness … in the in-breaths and out-breaths it is the earth element that has the characteristic of hardness,” the consciousness that cognizes the object becomes evident as the consciousness aggregate … and the associated contact and volition as the formations aggregate.
Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti. This is how the immaterial states become evident through consciousness.