Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 18. Объяснение очищения взглядов >> Определение умственно-телесного
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Определение умственно-телесного Далее >>
Закладка

Yathā hi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyati, so "nimittaṃ na paññāyatī"ti na ādāsaṃ chaḍḍeti, atha kho naṃ punappunaṃ parimajjati. Tassa parisuddhe ādāse nimittaṃ sayameva pākaṭaṃ hoti. Yathā ca telatthiko tilapiṭṭhaṃ doṇiyaṃ ākiritvā udakena paripphosetvā ekavāraṃ dvevāraṃ pīḷanamattena tele anikkhamante na tilapiṭṭhaṃ chaḍḍeti, atha kho naṃ punappunaṃ uṇhodakena paripphosetvā madditvā pīḷeti. Tassevaṃ karoto vippasannaṃ tilatelaṃ nikkhamati. Yathā vā pana udakaṃ pasādetukāmo katakaṭṭhiṃ gahetvā antoghaṭe hatthaṃ otāretvā ekadvevāre ghaṃsanamattena udake avippasīdante na katakaṭṭhiṃ chaḍḍeti, atha kho naṃ punappunaṃ ghaṃsati. Tassevaṃ karontassa kalalakaddamaṃ sannisīdati. Udakaṃ acchaṃ hoti vippasannaṃ, evamevaṃ tena bhikkhunā dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasikātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ.

пали english - Nyanamoli thera Комментарии
Yathā hi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyati, so "nimittaṃ na paññāyatī"ti na ādāsaṃ chaḍḍeti, atha kho naṃ punappunaṃ parimajjati. 16.Just as, when a man with eyes looks for the reflection of his face in a dirty looking-glass and sees no reflection, he does not throw the looking-glass away because the reflection does not appear; on the contrary, he polishes it again and again,
Tassa parisuddhe ādāse nimittaṃ sayameva pākaṭaṃ hoti. and then the reflection becomes plain of itself when the looking-glass is clean—and just as,
Yathā ca telatthiko tilapiṭṭhaṃ doṇiyaṃ ākiritvā udakena paripphosetvā ekavāraṃ dvevāraṃ pīḷanamattena tele anikkhamante na tilapiṭṭhaṃ chaḍḍeti, atha kho naṃ punappunaṃ uṇhodakena paripphosetvā madditvā pīḷeti. when a man needing oil puts sesame flour in a basin and wets it with water and no oil comes out with only one or two pressings, he does not throw the sesame flour away; but on the contrary, he wets it again and again with hot water and squeezes and presses it,
Tassevaṃ karoto vippasannaṃ tilatelaṃ nikkhamati. and as he does so clear sesame oil comes out—
Yathā vā pana udakaṃ pasādetukāmo katakaṭṭhiṃ gahetvā antoghaṭe hatthaṃ otāretvā ekadvevāre ghaṃsanamattena udake avippasīdante na katakaṭṭhiṃ chaḍḍeti, atha kho naṃ punappunaṃ ghaṃsati. or just as, when a man wanting to clarify water has taken a katuka nut and put his hand inside the pot and rubbed it once or twice but the water does not come clear, he does not throw the katuka nut away; on the contrary, he rubs it again and again,
Tassevaṃ karontassa kalalakaddamaṃ sannisīdati. and as he does so the fine mud subsides
Udakaṃ acchaṃ hoti vippasannaṃ, evamevaṃ tena bhikkhunā dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasikātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. and the water becomes transparent and clear— so too, the bhikkhu should not give up, but he should again and again comprehend, give attention to, discern and define materiality only.