Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 18. Объяснение очищения взглядов >> Определение умственно-телесного
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Определение умственно-телесного Далее >>
Закладка

668. Aparo "yaṃkiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa"nti (ma. ni. 1.347; a. ni. 11.17) evaṃ saṃkhitteneva imasmiṃ attabhāve rūpaṃ pariggahetvā, tathā manāyatanañceva dhammāyatanekadesañca nāmanti pariggahetvā "iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpa"nti saṅkhepato nāmarūpaṃ vavatthapeti.

пали english - Nyanamoli thera Комментарии
668.Aparo "yaṃkiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa"nti (ma. ni. 1.347; a. ni. 11.17) evaṃ saṃkhitteneva imasmiṃ attabhāve rūpaṃ pariggahetvā, tathā manāyatanañceva dhammāyatanekadesañca nāmanti pariggahetvā "iti idañca nāmaṃ idañca rūpaṃ, idaṃ vuccati nāmarūpa"nti saṅkhepato nāmarūpaṃ vavatthapeti. 14. Another discerns “materiality” in his person briefly thus: “Any kind of materiality whatever all consists of the four primary elements and the materiality derived from the four primary elements” (M I 222), and he likewise discerns the mind base and a part of the mental data base as “mentality.” Then he defines mentality-materiality in brief thus: “This mentality and this materiality are called ‘mentality-materiality.’ ” 8 Comm. NT: 8.
Все комментарии (1)