Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Волевые конструкции обуславливают сознание
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Волевые конструкции обуславливают сознание Далее >>
Закладка

Pañca rūpāvacarāni cattāri ca āruppāni attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ, ante cutikiccañcāti kiccadvayaṃ sādhayamānāni pavattanti. Tesu rūpāvacarāni niyatavatthārammaṇāni aniyataṭṭhānakiccāni, itarāni niyatavatthukāni niyatārammaṇāni aniyataṭṭhānakiccāni hutvā pavattantīti evaṃ tāva bāttiṃsavidhampi viññāṇaṃ pavattiyaṃ saṅkhārapaccayā pavattati. Tatrāssa te te saṅkhārā kammapaccayena ca upanissayapaccayena ca paccayā honti.

пали english - Nyanamoli thera Комментарии
Pañca rūpāvacarāni cattāri ca āruppāni attanā dinnapaṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅgakiccaṃ, ante cutikiccañcāti kiccadvayaṃ sādhayamānāni pavattanti. 132. The five fine-material consciousnesses ((57)–(61)) and the four immaterial consciousnesses ((62)–(65)) occur accomplishing two functions, namely, the function of life-continuum (b) that continues after rebirth-linking given by themselves, as long as there is no thought-arising to interrupt the life-continuum, and the function of death (n) at the end.
Tesu rūpāvacarāni niyatavatthārammaṇāni aniyataṭṭhānakiccāni, itarāni niyatavatthukāni niyatārammaṇāni aniyataṭṭhānakiccāni hutvā pavattantīti evaṃ tāva bāttiṃsavidhampi viññāṇaṃ pavattiyaṃ saṅkhārapaccayā pavattati. As regards these, those of the fine- material sphere are invariable as to [possession of heart-]basis and as to their object, and they are variable as to position and function, while the others occur invariably without [heart-] basis, and they are invariable as to object, and variable as to position and function. This, in the first place, is how the thirty-twofold resultant consciousness occurs in the course of an individual existence with formations as condition.
Tatrāssa te te saṅkhārā kammapaccayena ca upanissayapaccayena ca paccayā honti. And there [in the course of an existence] these several formations are conditions, as kamma condition and decisive-support condition, for this [thirty-twofold resultant consciousness].