Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Объяснение взаимосвязей и условий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение взаимосвязей и условий Далее >>
Закладка

613. Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ dhammānaṃ, arūpinopi rūpīnaṃ vippayuttapaccayo. So sahajātapacchājātapurejātavasena tividho hoti. Vuttañhetaṃ "sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo"ti (paṭṭhā. 1.1.434). Abyākatapadassa pana sahajātavibhaṅge "paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa. Vatthu khandhānaṃ vippayuttapaccayena paccayo"tipi (paṭṭhā. 1.1.434) vuttaṃ. Purejātaṃ pana cakkhundriyādivatthuvaseneva veditabbaṃ. Yathāha – "purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa - pe - kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ - pe - vatthu kusalānaṃ khandhānaṃ - pe - vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo"ti (paṭṭhā. 1.1.434).

пали english - Nyanamoli thera Комментарии
613.Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ dhammānaṃ, arūpinopi rūpīnaṃ vippayuttapaccayo. 95.(20) Material states that assist immaterial states, and immaterial states that assist material states by not having sameness of physical basis, etc., are dissociation conditions.
So sahajātapacchājātapurejātavasena tividho hoti. This is threefold as conascent, postnascent, and prenascent,
Vuttañhetaṃ "sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. for this is said: “Conascent profitable aggregates are a condition, as dissociation condition, for the kinds of materiality originated by consciousness.
Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo"ti (paṭṭhā. 1.1.434). Postnascent [540] profitable [mental] aggregates are a condition, as dissociation condition, for this prenascent body” (Paṭṭh I 176).
Abyākatapadassa pana sahajātavibhaṅge "paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. But in the analysis of the conascent in the indeterminate clause it is said: “At the moment of rebirth-linking, resultant indeterminate aggregates are a condition, as dissociation condition, for the kinds of materiality due to kamma performed.
Khandhā vatthussa. The aggregates are a condition,
Vatthu khandhānaṃ vippayuttapaccayena paccayo"tipi (paṭṭhā. 1.1.434) vuttaṃ. as dissociation condition, for the physical basis, and the physical basis for the aggregates” (Paṭṭh I 176).
Purejātaṃ pana cakkhundriyādivatthuvaseneva veditabbaṃ. But the prenascent should be understood as the eye faculty, etc., and the physical basis,
Yathāha – "purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa - pe - kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. according as it is said: “The prenascent eye base [is a condition, as dissociation condition,] for eye-consciousness … The body base is a condition, as dissociation condition, for body-consciousness.
Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ - pe - vatthu kusalānaṃ khandhānaṃ - pe - vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo"ti (paṭṭhā. 1.1.434). The physical basis [is a condition, as dissociation condition,] for resultant- indeterminate and functional-indeterminate aggregates … The physical basis [is a condition, as dissociation condition,] for profitable aggregates … The physical basis [is a condition, as dissociation condition,] for unprofitable aggregates” (Paṭṭh I 176–77).