| пали |
english - Nyanamoli thera |
Комментарии |
|
610.Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañcaviññāṇe sukhadukkhavedanādvayaṃ sabbānipi kusalādibhedāni satta jhānaṅgāni jhānapaccayo.
|
92.(17) All the seven jhāna factors classed as profitable, etc.—leaving out the pair, pleasant and painful feeling, in the case of the two sets of five consciousnesses—which factors assist in the sense of constituting a state of jhāna, are jhāna conditions,
|
|
|
Yathāha –"jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo"ti (paṭṭhā. 1.1.17).
|
according as it is said: “The jhāna factors are a condition, as jhāna condition, for the states associated with jhāna and for the kinds of materiality originated thereby” (Paṭṭh I 6).
|
|
|
Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo"tipi (paṭṭhā. 1.1.431) vuttaṃ.
|
But in the Question Section it is said: “At the moment of rebirth-linking, resultant indeterminate jhāna factors are a condition, as jhāna condition, for associated aggregates and for the kinds of materiality due to kamma performed” (Paṭṭh I 175).
|
|