Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Объяснение взаимосвязей и условий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение взаимосвязей и условий Далее >>
Закладка

609. Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsatindriyā indriyapaccayo. Tattha cakkhundriyādayo arūpadhammānaṃyeva, sesā rūpārūpānaṃ paccayā honti. Yathāha – "cakkhundriyaṃ cakkhuviññāṇadhātuyā - pe - sota… ghāna… jivhā… kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo"ti (paṭṭhā. 1.1.16). Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo"tipi (paṭṭhā. 1.1.430) vuttaṃ.

пали english - Nyanamoli thera Комментарии
609.Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsatindriyā indriyapaccayo. 91. (16) Leaving out the femininity and masculinity faculties, the twenty remaining faculties (see XIV.1), which assist in the sense of predominance, [539] are faculty conditions.
Tattha cakkhundriyādayo arūpadhammānaṃyeva, sesā rūpārūpānaṃ paccayā honti. Herein, the five, namely, the eye faculty, etc., are conditions only for immaterial states, the rest are conditions for material and immaterial states,
Yathāha – "cakkhundriyaṃ cakkhuviññāṇadhātuyā - pe - sota… ghāna… jivhā… kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. according as it is said: “The eye faculty [is a condition, as faculty condition,] for eye-consciousness element [and for the states associated therewith]. The ear faculty … The nose faculty … The tongue faculty … The body faculty is a condition, as faculty condition, for the body-consciousness element and for the states associated therewith.
Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. The material life faculty is a condition, as faculty condition, for the kinds of materiality due to kamma performed.
Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo"ti (paṭṭhā. 1.1.16). The immaterial faculties are a condition, as faculty condition, for the states associated therewith and for the kinds of materiality originated thereby” (Paṭṭh 1, 5–6).
Pañhāvāre pana "paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo"tipi (paṭṭhā. 1.1.430) vuttaṃ. But in the Question Section it is said: “At the moment of rebirth-linking resultant indeterminate faculties are a condition, as faculty condition, for associated aggregates and for the kinds of materiality due to kamma performed” (Paṭṭh I 175).