Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 17. Описание территории мудрости >> Обусловленное возникновение - анализ понятия, краткое объяснение
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Обусловленное возникновение - анализ понятия, краткое объяснение Далее >>
Закладка

581. Yā panāyaṃ bhagavatā paṭiccasamuppādaṃ desentena "avijjāpaccayā saṅkhārā"tiādinā nayena nikkhittā tanti, tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā ācariye anabbhācikkhantena sakasamayaṃ avokkamantena parasamayaṃ anāyūhantena suttaṃ appaṭibāhantena vinayaṃ anulomentena mahāpadese olokentena dhammaṃ dīpentena atthaṃ saṅgāhentena tamevatthaṃ punarāvattetvā aparehipi pariyāyantarehi niddisantena ca yasmā atthasaṃvaṇṇanā kātabbā hoti, pakatiyāpi ca dukkarāva paṭiccasamuppādassa atthasaṃvaṇṇanā. Yathāhu porāṇā –

пали english - Nyanamoli thera Комментарии
581.Yā panāyaṃ bhagavatā paṭiccasamuppādaṃ desentena "avijjāpaccayā saṅkhārā"tiādinā nayena nikkhittā tanti, tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā ācariye anabbhācikkhantena sakasamayaṃ avokkamantena parasamayaṃ anāyūhantena suttaṃ appaṭibāhantena vinayaṃ anulomentena mahāpadese olokentena dhammaṃ dīpentena atthaṃ saṅgāhentena tamevatthaṃ punarāvattetvā aparehipi pariyāyantarehi niddisantena ca yasmā atthasaṃvaṇṇanā kātabbā hoti, pakatiyāpi ca dukkarāva paṭiccasamuppādassa atthasaṃvaṇṇanā. 25.Now, in teaching this dependent origination the Blessed One has set forth the text in the way beginning, “With ignorance as condition there are formations” (S II 20). Its meaning should be commented on by one who keeps within the circle of the Vibhajjavādins,5 who does not misrepresent the teachers, who does not advertise his own standpoint, who does not quarrel with the standpoint of others, who does not distort suttas, who is in agreement with the Vinaya, who looks to the principal authorities (mahāpadesa—D II 123ff.), who illustrates the law (dhamma), who takes up the meaning (attha), repeatedly reverting to that same meaning, describing it in various different ways. 6 And it is inherently difficult to comment on the dependent origination, Comm. NT: 6. The last-mentioned quotation “Without cessation, without arising” (anuppādaṃ anirodhaṃ), seems almost certainly to refer to a w...
Все комментарии (2)
Yathāhu porāṇā – as the Ancients said: