Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 16. Описание способностей и реальностей >> Общее о 4 реальностях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Общее о 4 реальностях Далее >>
Закладка

"Taṃ kiṃ maññasi, ānanda, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yo vā dūratova sukhumena tāḷacchiggaḷena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ, yo vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti? Etadeva, bhante, dukkaratarañceva durabhisambhavatarañca, yo vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti. Tato kho te, ānanda, duppaṭivijjhataraṃ paṭivijjhanti. Ye idaṃ dukkhanti yathābhūtaṃ paṭivijjhanti - pe - ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ paṭivijjhantī"ti (saṃ. ni. 5.1115).

пали english - Nyanamoli thera Комментарии
"Taṃ kiṃ maññasi, ānanda, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā, yo vā dūratova sukhumena tāḷacchiggaḷena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ, yo vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti? “What do you think, Ānanda, which is more difficult to do, more difficult to perform, that a man should shoot an arrow through a small keyhole from a distance time after time without missing or that he should penetrate the tip of a hair split a hundred times with the tip [of a similar hair]?
Etadeva, bhante, dukkaratarañceva durabhisambhavatarañca, yo vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti. ”— “This is more difficult to do, venerable sir, more difficult to perform, that a man should penetrate the tip of a hair split a hundred times with the tip [of a similar hair].
Tato kho te, ānanda, duppaṭivijjhataraṃ paṭivijjhanti. ”—“They penetrate something more difficult to penetrate than that, Ānanda,
Ye idaṃ dukkhanti yathābhūtaṃ paṭivijjhanti - pe - ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ paṭivijjhantī"ti (saṃ. ni. 5.1115). who penetrate correctly thus, ‘This is suffering’ … who penetrate correctly thus, ‘This is the way leading to the cessation of suffering’” (S V 454).