Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 15. Объяснение сфер чувств и первичных элементов >> Подробное объяснение первичных элементов
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Подробное объяснение первичных элементов Далее >>
Закладка

522. Saṅkhatoti cakkhudhātu tāva jātito eko dhammotveva saṅkhaṃ gacchati cakkhupasādavasena, tathā sotaghānajivhākāyarūpasaddagandharasadhātuyo sotappasādādivasena, phoṭṭhabbadhātu pana pathavītejovāyovasena tayo dhammāti saṅkhaṃ gacchati. Cakkhuviññāṇadhātu kusalākusalavipākavasena dve dhammāti saṅkhaṃ gacchati, tathā sotaghānajivhākāyaviññāṇadhātuyo. Manodhātu pana pañcadvārāvajjanakusalākusalavipākasampaṭicchanavasena tayo dhammāti saṅkhaṃ gacchati. Dhammadhātu tiṇṇaṃ arūpakkhandhānaṃ soḷasannaṃ sukhumarūpānaṃ asaṅkhatāya ca dhātuyā vasena vīsati dhammāti saṅkhaṃ gacchati. Manoviññāṇadhātu sesakusalākusalābyākataviññāṇavasena chasattati dhammāti saṅkhaṃ gacchati. Evamettha saṅkhatopi veditabbo vinicchayo.

пали english - Nyanamoli thera Комментарии
522.Saṅkhatoti cakkhudhātu tāva jātito eko dhammotveva saṅkhaṃ gacchati cakkhupasādavasena, tathā sotaghānajivhākāyarūpasaddagandharasadhātuyo sotappasādādivasena, phoṭṭhabbadhātu pana pathavītejovāyovasena tayo dhammāti saṅkhaṃ gacchati. 34. 5. As to reckoning: the eye-element, firstly, is reckoned as one thing according to kind, [488] namely, eye sensitivity. Likewise, the ear, nose, tongue, body, visible- data, sound, odour, and flavour elements are reckoned as ear sensitivity, and so on (XIV.37ff.). But the tangible-data element is reckoned as three things, namely, earth, fire and air.
Cakkhuviññāṇadhātu kusalākusalavipākavasena dve dhammāti saṅkhaṃ gacchati, tathā sotaghānajivhākāyaviññāṇadhātuyo. The eye-consciousness element is reckoned as two things, namely, profitable and unprofitable kamma-result; and likewise the conscious- ness elements of the ear, nose, tongue, and body.
Manodhātu pana pañcadvārāvajjanakusalākusalavipākasampaṭicchanavasena tayo dhammāti saṅkhaṃ gacchati. The mind element is reckoned as three things, namely, five-door adverting (70), and profitable (39) and unprofitable (55) resultant receiving.
Dhammadhātu tiṇṇaṃ arūpakkhandhānaṃ soḷasannaṃ sukhumarūpānaṃ asaṅkhatāya ca dhātuyā vasena vīsati dhammāti saṅkhaṃ gacchati. The mental-data element as twenty things, namely, three immaterial aggregates, sixteen kinds of subtle matter, and the unformed element (see Vibh 88).15 Comm. NT: 15. In XIV.35–70, the material instances listed total 28, that is, 4 primary elements, 9 sense faculties (excluding the tangible-data facult...
Все комментарии (1)
Manoviññāṇadhātu sesakusalākusalābyākataviññāṇavasena chasattati dhammāti saṅkhaṃ gacchati. Mind-consciousness element is reckoned as seventy-six things, namely, the remaining profitable, unprofitable, and indeterminate consciousnesses.
Evamettha saṅkhatopi veditabbo vinicchayo. This is how the exposition should be understood as to reckoning.