Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 14. Описание совокупностей >> Совокупность сознания
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Совокупность сознания Далее >>
Закладка

Evaṃ pavatte pana bhavaṅgasantāne yadā sattānaṃ indriyāni ārammaṇagahaṇakkhamāni honti, tadā cakkhussāpāthagate rūpe rūpaṃ paṭicca cakkhupasādassa ghaṭṭanā hoti, tato ghaṭṭanānubhāvena bhavaṅgacalanaṃ hoti, atha niruddhe bhavaṅge tadeva rūpaṃ ārammaṇaṃ katvā bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā kiriyamanodhātu uppajjati. Sotadvārādīsupi eseva nayo. Manodvāre pana chabbidhepi ārammaṇe āpāthagate bhavaṅgacalanānantaraṃ bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā ahetukakiriyamanoviññāṇadhātu uppajjati upekkhāsahagatāti evaṃ dvinnaṃ kiriyaviññāṇānaṃ āvajjanavasena pavatti veditabbā.

пали english - Nyanamoli thera Комментарии
Evaṃ pavatte pana bhavaṅgasantāne yadā sattānaṃ indriyāni ārammaṇagahaṇakkhamāni honti, tadā cakkhussāpāthagate rūpe rūpaṃ paṭicca cakkhupasādassa ghaṭṭanā hoti, tato ghaṭṭanānubhāvena bhavaṅgacalanaṃ hoti, atha niruddhe bhavaṅge tadeva rūpaṃ ārammaṇaṃ katvā bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā kiriyamanodhātu uppajjati. 115. (c) With the life-continuum continuity occurring thus, when living beings’ faculties have become capable of apprehending an object, then, when a visible datum has come into the eye’s focus, there is impinging upon the eye-sensitivity due to the visible datum. Thereupon, owing to the impact’s influence, there comes to be a disturbance in [the continuity of] the life-continuum. 46 Then, when the life-continuum has ceased, the functional mind-element (70) arises making that same visible datum its object, as it were, cutting off the life-continuum and accomplishing the function of adverting. Comm. NT: 46.
Все комментарии (1)
Sotadvārādīsupi eseva nayo. So too in the case of the ear door and so on.
Manodvāre pana chabbidhepi ārammaṇe āpāthagate bhavaṅgacalanānantaraṃ bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā ahetukakiriyamanoviññāṇadhātu uppajjati upekkhāsahagatāti evaṃ dvinnaṃ kiriyaviññāṇānaṃ āvajjanavasena pavatti veditabbā. 116. When an object of anyone of the six kinds has come into focus in the mind door, then next to the disturbance of the life-continuum the functional mind- consciousness-element without root-cause (71) arises accompanied by equanimity, as it were, cutting off the life-continuum and accomplishing the function of adverting. This is how the occurrence of two kinds of functional consciousness should be understood as adverting.