Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Висуддхимагга, том 2 >> 14. Описание совокупностей >> Совокупность сознания
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Совокупность сознания Далее >>
Закладка

Ahetukavipākā saḷārammaṇavijānanalakkhaṇā duvidhāpi santīraṇādikiccā manoviññāṇadhātu, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānā. Somanassupekkhāyogato pana dvipañcaṭṭhānabhedato ca tassā bhedo. Etāsu hi ekā ekantamiṭṭhārammaṇe pavattisabbhāvato somanassasampayuttā hutvā santīraṇatadārammaṇavasena pañcadvāre ceva javanāvasāne ca pavattanato dviṭṭhānā hoti. Ekā iṭṭhamajjhattārammaṇe pavattisabbhāvato upekkhāsampayuttā hutvā santīraṇatadārammaṇapaṭisandhibhavaṅgacutivasena pavattanato pañcaṭṭhānā hoti.

пали english - Nyanamoli thera Комментарии
Ahetukavipākā saḷārammaṇavijānanalakkhaṇā duvidhāpi santīraṇādikiccā manoviññāṇadhātu, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānā. (40)–(41) Also the twofold resultant mind-consciousness-element without root- cause with the function of investigating, etc., has as its characteristic the cognizing of the six kinds of objects. Its function is that of investigating, and so on. It is manifested as the state [of investigating] corresponding to that [last- mentioned function]. Its proximate cause is the heart-basis.
Somanassupekkhāyogato pana dvipañcaṭṭhānabhedato ca tassā bhedo. 98.But it is classed according to its association with joy or with equanimity, and according to its being divisible into that with two positions and that with five positions [in the cognitive series].
Etāsu hi ekā ekantamiṭṭhārammaṇe pavattisabbhāvato somanassasampayuttā hutvā santīraṇatadārammaṇavasena pañcadvāre ceva javanāvasāne ca pavattanato dviṭṭhānā hoti. For of these, (40) one is associated-with- joy because of its presence when entirely desirable objects occur; and it has two positions [in the cognitive series] because it occurs as investigating at the five doors and as registration at the end of impulsion.
Ekā iṭṭhamajjhattārammaṇe pavattisabbhāvato upekkhāsampayuttā hutvā santīraṇatadārammaṇapaṭisandhibhavaṅgacutivasena pavattanato pañcaṭṭhānā hoti. (41) The other kind is associated-with-equanimity because of its presence when desirable-neutral objects occur, and it has five positions since it occurs as investigation, registration, rebirth-linking, life-continuum, and death.