Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Tatradhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti abyabhicārī vohāro. Tadabhilāpe tassa bhāsane udīraṇe taṃ bhāsitaṃ lapitaṃ udīritaṃ sutvāva ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttīti evaṃ tassā dhammaniruttisaññitāya sabhāvaniruttiyā māgadhikāya sabbasattānaṃ mūlabhāsāya pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Niruttipaṭisambhidāppatto hi phasso vedanāti evamādivacanaṃ sutvāva ayaṃ sabhāvaniruttīti jānāti. Phassā vedanoti evamādikaṃ pana ayaṃ na sabhāvaniruttīti. |
пали | english - Nyanamoli thera | Комментарии |
Tatradhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti abyabhicārī vohāro. | 25.Knowledge about enunciation of language dealing with meaning and law (§21): there is the language that is individual essence, the usage that has no exceptions,9 and deals with that meaning and that law. |
Comm. NT: 9. Byabhicāra (vyabhicāra): not in PED; normal grammarian’s term for an “exception.” Все комментарии (1) |
Tadabhilāpe tassa bhāsane udīraṇe taṃ bhāsitaṃ lapitaṃ udīritaṃ sutvāva ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttīti evaṃ tassā dhammaniruttisaññitāya sabhāvaniruttiyā māgadhikāya sabbasattānaṃ mūlabhāsāya pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. | Any knowledge falling within the category concerned with the enunciation of that, with the speaking, with the utterance of that, concerned with the root-speech of all beings, the Magadhan language that is individual essence, in other words, the language of law (dhamma), [any knowledge that] as soon as it hears it spoken, pronounced, uttered, knows, “This is the individual-essence language; this is not the individual- essence language”—[such knowledge] is discrimination of language.10 |
Comm. NT: 10. The idea behind the term “individual-essence language” (sabhāvanirutti), that is to say, that there is a real name for each thing that i... Все комментарии (1) |
Niruttipaṭisambhidāppatto hi phasso vedanāti evamādivacanaṃ sutvāva ayaṃ sabhāvaniruttīti jānāti. | One who has reached the discrimination of language knows, on hearing the words “phasso, vedanā,” etc., that that is the individual-essence language, | |
Phassā vedanoti evamādikaṃ pana ayaṃ na sabhāvaniruttīti. | and on hearing “phassā, vedano,” etc., he knows that that is not the individual-essence language. |