Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
422. Tatridaṃ vissajjanaṃ, kā paññāti paññā bahuvidhā nānappakārā. Taṃ sabbaṃ vibhāvayituṃ ārabbhamānaṃ vissajjanaṃ adhippetañceva atthaṃ na sādheyya, uttari ca vikkhepāya saṃvatteyya, tasmā idha adhippetameva sandhāya vadāma. Kusalacittasampayuttaṃ vipassanāñāṇaṃ paññā. |
пали | english - Nyanamoli thera | Комментарии |
422.Tatridaṃ vissajjanaṃ, kā paññāti paññā bahuvidhā nānappakārā. | 2.Here are the answers: (i) WHAT IS UNDERSTANDING? Understanding (paññā) is of many sorts and has various aspects. | |
Taṃ sabbaṃ vibhāvayituṃ ārabbhamānaṃ vissajjanaṃ adhippetañceva atthaṃ na sādheyya, uttari ca vikkhepāya saṃvatteyya, tasmā idha adhippetameva sandhāya vadāma. | An answer that attempted to explain it all would accomplish neither its intention nor its purpose, and would, besides, lead to distraction; so we shall confine ourselves to the kind intended here, which is understanding consisting in insight knowledge associated with profitable consciousness. | |
Kusalacittasampayuttaṃ vipassanāñāṇaṃ paññā. | 3.(ii) IN WHAT SENSE IS IT UNDERSTANDING? |